
Goda Stuti PDF English
Misc ✦ Stuti (स्तुति संग्रह) ✦ English
Goda Stuti English Lyrics
|| Goda Stuti ||
śrīviṣṇucittakulanandanakalpavallīṁ
śrīraṅgarājaharicandanayōgadr̥śyām |
sākṣātkṣamāṁ karuṇayā kamalāmivānyāṁ
gōdāmananyaśaraṇaḥ śaraṇaṁ prapadyē || 1 ||
vaidēśikaḥ śrutigirāmapi bhūyasīnāṁ
varṇēṣu māti mahimā na hi mādr̥śāṁ tē |
itthaṁ vidantamapi māṁ sahasaiva gōdē
maunadruhō mukharayanti guṇāstvadīyāḥ || 2 ||
tvatprēyasaḥ śravaṇayōramr̥tāyamānāṁ
tulyāṁ tvadīyamaṇinūpuraśiñjitānām |
gōdē tvamēva janani tvadabhiṣṭavārhāṁ
vācaṁ prasannamadhurāṁ mama saṁvidhēhi || 3 ||
kr̥ṣṇānvayēna dadhatīṁ yamunānubhāvaṁ
tīrthairyathāvadavagāhya sarasvatīṁ tē |
gōdē vikasvaradhiyāṁ bhavatī kaṭākṣāt
vācaḥ sphuranti makarandamucaḥ kavīnām || 4 ||
asmādr̥śāmapakr̥tau ciradīkṣitānām
ahnāya dēvi dayatē yadasau mukundaḥ |
tanniścitaṁ niyamitastava maulidāmnā
tantrīninādamadhuraiśca girāṁ nigumphaiḥ || 5 ||
śōṇādharē:’pi kucayōrapi tuṅgabhadrā
vācāṁ pravāhanivahē:’pi sarasvatī tvam |
aprākr̥tairapi rasairvirajā svabhāvāt
gōdā:’pi dēvi kamiturnanu narmadā:’si || 6 ||
valmīkataḥ śravaṇatō vasudhātmanastē
jātō babhūva sa muniḥ kavisārvabhaumaḥ |
gōdē kimadbhutamidaṁ yadamī svadantē
vaktrāravindamakarandanibhāḥ prabandhāḥ || 7 ||
bhōktuṁ tava priyatamaṁ bhavatīva gōdē
bhaktiṁ nijāṁ praṇayabhāvanayā gr̥ṇantaḥ |
uccāvacairvirahasaṅgamajairudantaiḥ
śr̥ṅgārayanti hr̥dayaṁ guravastvadīyāḥ || 8 ||
mātaḥ samutthitavatīmadhiviṣṇucittaṁ
viśvōpajīvyamamr̥taṁ vacasā duhānām |
tāpacchadaṁ himarucēriva mūrtimanyāṁ
santaḥ payōdhiduhituḥ sahajāṁ vidustvām || 9 ||
tātastu tē madhubhidaḥ stutilēśavaśyāt
karṇāmr̥taiḥ stutiśatairanavāptapūrvam |
tvanmauligandhasubhagāmupahr̥tya mālāṁ
lēbhē mahattarapadānuguṇaṁ prasādam || 10 ||
digdakṣiṇā:’pi paripaktrimapuṇyalabhyāt
sarvōttarā bhavati dēvi tavāvatārāt |
yatraiva raṅgapatinā bahumānapūrvaṁ
nidrālunāpi niyataṁ nihitāḥ kaṭākṣāḥ || 11 ||
prāyēṇa dēvi bhavatīvyapadēśayōgāt
gōdāvarī jagadidaṁ payasā punītē |
yasyāṁ samētya samayēṣu ciraṁ nivāsāt
bhāgīrathīprabhr̥tayō:’pi bhavanti puṇyāḥ || 12 ||
nāgēśayaḥ sutanu pakṣirathaḥ kathaṁ tē
jātaḥ svayaṁvarapatiḥ puruṣaḥ purāṇaḥ |
ēvaṁ vidhāḥ samucitaṁ praṇayaṁ bhavatyāḥ
sandarśayanti parihāsagiraḥ sakhīnām || 13 ||
tvadbhuktamālyasurabhīkr̥tacārumaulēḥ
hitvā bhujāntaragatāmapi vaijayantīm |
patyustavēśvari mithaḥ pratighātalōlāḥ
barhātapatrarucimāracayanti bhr̥ṅgāḥ || 14 ||
āmōdavatyapi sadā hr̥dayaṅgamā:’pi
rāgānvitā:’pi lalitā:’pi guṇōttarā:’pi |
maulisrajā tava mukundakirīṭabhājā
gōdē bhavatyadharitā khalu vaijayantī || 15 ||
tvanmaulidāmani vibhōḥ śirasā gr̥hītē
svacchandakalpitasapītirasapramōdāḥ |
mañjusvanā madhulihō vidadhuḥ svayaṁ tē
svāyaṁvaraṁ kamapi maṅgalatūryaghōṣam || 16 ||
viśvāsamānarajasā kamalēna nābhau
vakṣaḥsthalē ca kamalāstanacandanēna |
āmōditō:’pi nigamairvibhuraṅghriyugmē
dhattē natēna śirasā tava maulimālām || 17 ||
cūḍāpadēna parigr̥hya tavōttarīyaṁ
mālāmapi tvadalakairadhivāsya dattām |
prāyēṇa raṅgapatirēṣa bibharti gōdē
saubhāgyasampadabhiṣēkamahādhikāram || 18 ||
tuṅgairakr̥trimagiraḥ svayamuttamāṅgaiḥ
yaṁ sarvagandha iti sādaramudvahanti |
āmōdamanyamadhigacchati mālikābhiḥ
sō:’pi tvadīyakuṭilālakavāsitābhiḥ || 19 ||
dhanyē samastajagatāṁ pituruttamāṅgē
tvanmaulimālyabharasambharaṇēna bhūyaḥ |
indīvarasrajamivādadhati tvadīyā-
nyākēkarāṇi bahumānavilōkitāni || 20 ||
raṅgēśvarasya tava ca praṇayānubandhāt
anyōnyamālyaparivr̥ttimabhiṣṭuvantaḥ |
vācālayanti vasudhē rasikāstrilōkīṁ
nyūnādhikatvasamatāviṣayairvivādaiḥ || 21 ||
dūrvādalapratimayā tava dēhakāntyā
gōrōcanārucirayā ca tathēndirāyāḥ |
āsīdanujjhitaśikhāvalakaṇṭhaśōbhaṁ
māṅgalyadaṁ praṇamatāṁ madhuvairigātram || 22 ||
arcyaṁ samarcya niyamairnigamaprasūnaiḥ
nāthaṁ tvayā kamalayā ca samēyivāṁsam |
mātaściraṁ niraviśannijamādhirājyaṁ
mānyā manuprabhr̥tayō:’pi mahīkṣitastē || 23 ||
ārdrāparādhini janē:’pyabhirakṣaṇārthaṁ
raṅgēśvarasya ramayā vinivēdyamānē |
pārśvē paratra bhavatī yadi tatra nāsīt
prāyēṇa dēvi vadanaṁ parivartitaṁ syāt || 24 ||
gōdē guṇairapanayan praṇatāparādhān
bhrūkṣēpa ēva tava bhōgarasānukūlaḥ |
karmānubandhi phaladānaratasya bhartuḥ
svātantryadurvyasanamarmabhidā nidānam || 25 ||
raṅgē taṭidguṇavatō ramayaiva gōdē
kr̥ṣṇāmbudasya ghaṭitāṁ kr̥payā suvr̥ṣṭyā |
daurgatyadurviṣavināśasudhānadīṁ tvāṁ
santaḥ prapadya śamayantyacirēṇa tāpān || 26 ||
jātāparādhamapi māmanukampya gōdē
gōptrī yadi tvamasi yuktamidaṁ bhavatyāḥ |
vātsalyanirbharatayā jananī kumāraṁ
stanyēna vardhayati daṣṭapayōdharā:’pi || 27 ||
śatamakhamaṇinīlā cāru kalhārahastā
stanabharanamitāṅgī sāndravātsalyasindhuḥ |
alakavinihitābhiḥ sragbharākr̥ṣṭanāthā
vilasatu hr̥di gōdā viṣṇucittātmajā naḥ || 28 ||
iti vikasitabhaktērutthatāṁ vēṅkaṭēśāt
bahuguṇaramaṇīyāṁ vakti gōdāstutiṁ yaḥ |
sa bhavati bahumānyaḥ śrīmatō raṅgabhartuḥ
caraṇakamalasēvāṁ śāśvatīmabhyupaiṣyan || 29 ||
iti śrīvēdāntadēśikaviracitā gōdāstutiḥ |
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join NowGoda Stuti

READ
Goda Stuti
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
