Misc

गुरुमरुत्पुराधीशस्तोत्रम्

Gurumarutpuradhishastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गुरुमरुत्पुराधीशस्तोत्रम् ||

गरुडवाहनं पुण्यदर्शनं
वरझषाकृतिं वेदसङ्ग्रहम् ।
प्रलयकालजीवात्मतारकं
गुरुमरुत्पुराधीशामाश्रये ॥ १॥

प्रणवमानसं प्राणजीवनं
प्रकटकच्छपाकारमीश्वरम् ।
अमृतदायकं नित्यनूतनं
गुरुमरुत्पुराधीशमाश्रये ॥ २॥

सुकृतकल्पकं सामतोषितं
सकलवैष्णवाकारसूकरम् ।
भुवनभूषणालङ्कृतं विभुं
गुरुमरुत्पुराधीशामाश्रये ॥ २॥

वरदमीश्वरं नारसिंहकं
वपुषि भीकरं पुण्यपूरकम् ।
सुरगणावृतं भक्तवत्सलं
गुरुमरुत्पुराधीशमाश्रये ॥ ४॥

चरितविश्रुतं वामनाकृतिं
परमपूरुषं यागसाधकम् ।
परपदप्रदं पापनाशकं
गुरुमरुत्पुराधीशामाश्रये ॥ ५॥

भृगुकुलोद्भवं रामनामकं
सुगुणभासुरं रेणुकात्मजम् ।
नृवरतापसं केरळाधिपं
गुरुमरुत्पुराधीशमाश्रये ॥ ६॥

दशरथात्मजं रामभद्रकं
शारधनुर्धरं रावणान्तकम् ।
पुरुषमव्ययं श्रीनिकेतनं
गुरुमरुत्पुराधीशमाश्रये ॥ ७॥

वरहलायुधं रोहिणीसुतं
गिरिधराग्रजं रामदैवतम् ।
गजगणप्रियं धीमतां वरं
गुरुमरुत्पुराधीशमाश्रये ॥ ८॥

धृतसुदर्शनं कृष्णमच्युतं
विजयसारथिं गीतसारसम् ।
पशुपगोपिकानर्तनप्रियं
गुरुमरुत्पुराधीशामाश्रये ॥ ९॥

दशविधाकृतिं कल्किवैभवं
भुजगतल्पगं भूतभावनम् ।
निखिलरोगसंहारकारकं
गुरुमरुत्पुराधीशमाश्रये ॥ १०॥

दशककीर्तनं श्रीधरात्मकं
पदमनामयं ईश्वरार्पितम् ।
परममङ्गळं भाग्यदायकं
गुरुमरुत्पुराधीशामाश्रये ॥ ११॥

इति पालक्कुलं त्रिविक्रमन् नम्पूतिरिविरचितं
गुरमरुत्पुराधीशस्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

Download गुरुमरुत्पुराधीशस्तोत्रम् PDF

गुरुमरुत्पुराधीशस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App