Hanuman Ji

श्रीहनुमद्रक्षास्तोत्रम्

Hanumadrakshastotram2 Sanskrit Lyrics

Hanuman JiStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीहनुमद्रक्षास्तोत्रम् ||

प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा ।
रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ॥ १॥

शिरो मे हनुमान् पातु भालं पवननन्दनः ।
आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती ॥ २॥

घ्राणं पातु महावीरो मुखं लक्ष्मणप्राणदः ।
जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ॥ ३॥

स्कन्धौ महाबली पातु भुजौ सङ्कटमोचनः ।
करौ विश्वम्भरः पातु हृदयं सर्वशक्तिमान् ॥ ४॥

मध्यं पातु महातेजाः नाभिं सागरलङ्घनः ।
रामदूतः कटी पातु सक्थिनी राक्षसेन्द्रजित् ॥ ५॥

ऊरू पुच्छबलः पातु भीमगर्वापहारकः ।
जानुनी श्रीप्रदः पातु जङ्घे लङ्काप्रदाहकः ॥ ६॥

पादौ श्रीरामभक्तश्च सूर्यमण्डलभक्षकः ।
हनुमान् पातु मे कायं मकरध्वज जन्मदः ॥ ७॥

एतां रुद्रबलोपेतां रक्षां यः सुकृती पठेत् ।
सदीर्घायुसुखी पुत्री बलवान् बुद्धिमान् भवेत् ॥ ८॥

इति श्रीरामरक्षास्तोत्रमनुश्रुत्य श्रीसीतारामशर्मणा
विरचितं श्रीमद् हनुमद्रक्षास्तोत्रं सम्पूर्णम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीहनुमद्रक्षास्तोत्रम् PDF

श्रीहनुमद्रक्षास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App