|| श्रीहनुमद्रक्षास्तोत्रम् ||
प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा ।
रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ॥ १॥
शिरो मे हनुमान् पातु भालं पवननन्दनः ।
आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती ॥ २॥
घ्राणं पातु महावीरो मुखं लक्ष्मणप्राणदः ।
जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ॥ ३॥
स्कन्धौ महाबली पातु भुजौ सङ्कटमोचनः ।
करौ विश्वम्भरः पातु हृदयं सर्वशक्तिमान् ॥ ४॥
मध्यं पातु महातेजाः नाभिं सागरलङ्घनः ।
रामदूतः कटी पातु सक्थिनी राक्षसेन्द्रजित् ॥ ५॥
ऊरू पुच्छबलः पातु भीमगर्वापहारकः ।
जानुनी श्रीप्रदः पातु जङ्घे लङ्काप्रदाहकः ॥ ६॥
पादौ श्रीरामभक्तश्च सूर्यमण्डलभक्षकः ।
हनुमान् पातु मे कायं मकरध्वज जन्मदः ॥ ७॥
एतां रुद्रबलोपेतां रक्षां यः सुकृती पठेत् ।
सदीर्घायुसुखी पुत्री बलवान् बुद्धिमान् भवेत् ॥ ८॥
इति श्रीरामरक्षास्तोत्रमनुश्रुत्य श्रीसीतारामशर्मणा
विरचितं श्रीमद् हनुमद्रक्षास्तोत्रं सम्पूर्णम् ॥
- sanskritश्रीहनुमदष्टोत्तरशतनामस्तोत्रम् १
- sanskritश्रीहनुमद्वडवानलस्तोत्रम्
- sanskritश्रीहनूमत्स्तोत्रम् ३
- sanskritश्रीहनूमत्स्तोत्रम् २
- sanskritश्रीहनूमत्स्तोत्रम् १
- sanskritहनूमद्भुजङ्गस्तोत्रम्
- sanskritलांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र
- sanskritश्री हनुमत पञ्चरत्नं स्तोत्र
- englishShri Panchmukhi Hanuman Kavach Stotram
- sanskritश्री हनुमान वडवानल स्तोत्रम्
- hindiपंचमुखी हनुमान कवच स्तोत्रम् अर्थ सहित
- sanskritश्री घटिकाचल हनुमत्स्तोत्रम्
- sanskritश्री हनुमत तांडव स्तोत्र
- hindiश्री हनुमान स्तवन स्तोत्रम् अर्थ सहित
- englishShri Hanuman Stavan Stotram
Found a Mistake or Error? Report it Now