|| श्रीहनुमद्वडवानलस्तोत्रम् ||
श्रीगणेशाय नमः ।
विनियोगः (सङ्कल्पः)
ॐ अस्य श्रीहनुमद्वडवानलस्तोत्रमन्त्रस्य
श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता,
(श्रीहनुमान् वडवानल देवता)
ह्रां बीजं, ह्रीं शक्तिः, सौं कीलकं, मम समस्तविघ्नदोषनिवारणार्थं,
सर्वशत्रुक्षयार्थं, सकलराजकुलसंमोहनार्थं,
मम समस्तरोगप्रशमनार्थं, आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं,
समस्तपापक्षयार्थं, श्रीसीतारामचन्द्रप्रीत्यर्थं च
हनुमद्वडवानलस्तोत्रजपमहं करिष्ये ॥
अथ ध्यानम् ।
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥
ॐ ह्रां ह्रीं (श्रीं) ॐ नमो भगवते श्री महाहनुमते प्रकटपराक्रम
सकलदिङ्मण्डलयशोवितानधवलीकृतजगत्त्रितय वज्रदेह
रुद्रावतार लङ्कापुरीदहन उमा-अमल-मन्त्र (उमा-अर्गल-मन्त्र)
उदधिबन्धन दशशिरःकृतान्तक सीताश्वसन वायुपुत्र
अञ्जनीगर्भसम्भूत श्रीरामलक्ष्मणानन्दकर कपिसैन्यप्राकार
सुग्रीवसाह्यरण पर्वतोत्पाटन कुमारब्रह्मचारिन् गभीरनाद
सर्वपापग्रहवारण सर्वज्वरोच्चाटन डाकिनीविध्वंसन
ॐ ह्रां ह्रीं ॐ नमो भगवते महावीरवीराय सर्वदुःखनिवारणाय
ग्रहमण्डलसर्वभूतमण्डलसर्वपिशाचमण्डलोच्चाटन
भूतज्वरैकाहिकज्वरद्व्याहिकज्वरत्र्याहिकज्वरचातुर्थिकज्वर-
सन्तापज्वरविषमज्वरतापज्वरमाहेश्वरवैष्णवज्वरान् छिन्धि छिन्धि
यक्षब्रह्मराक्षसभूतप्रेतपिशाचान् उच्चाटय उच्चाटय (स्वाहा) ।
ॐ ह्रां ह्रीं ॐ नमो भगवते श्रीमहाहनुमते
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः आं हां हां हां हां ॐ सौं एहि एहि एहि
ॐ हं ॐ हं ॐ हं ॐ हं ॐ नमो भगवते श्रीमहाहनुमते
श्रवणचक्षुर्भूतानां शाकिनीडाकिनीनां विषमदुष्टानां
सर्वविषं हर हर आकाशभुवनं भेदय भेदय
छेदय छेदय मारय मारय शोषय शोषय मोहय मोहय
ज्वालय ज्वालय प्रहारय प्रहारय सकलमायां भेदय भेदय (स्वाहा) ।
ॐ ह्रां ह्रीं ॐ नमो भगवते महाहनुमते सर्वग्रहोच्चाटन
परबलं क्षोभय क्षोभय सकलबन्धनमोक्षणं कुरु कुरु
शिरःशूलगुल्मशूलसर्वशूलान्निर्मूलय निर्मूलय
नागपाशानन्तवासुकितक्षककर्कोटककालियान्
यक्षकुलजलगतबिलगतरात्रिञ्चरदिवाचर सर्वान्निर्विषं
(यक्षकुलजगत् रात्रिञ्चर दिवाचर सर्पान्निर्विषं)
कुरु कुरु स्वाहा ॥
राजभयचोरभयपरमन्त्रपरयन्त्रपरतन्त्रपरविद्याश्छेदय छेदय
स्वमन्त्रस्वयन्त्रस्वतन्त्रस्वविद्याः प्रकटय प्रकटय
सर्वारिष्टान्नाशय नाशय सर्वशत्रून्नाशय नाशय
असाध्यं साधय साधय हुं फट् स्वाहा ॥
॥ इति श्रीविभीषणकृतं हनुमद्वडवानलस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- sanskritश्रीहनुमदष्टोत्तरशतनामस्तोत्रम् १
- sanskritश्रीहनुमद्रक्षास्तोत्रम्
- sanskritश्रीहनूमत्स्तोत्रम् ३
- sanskritश्रीहनूमत्स्तोत्रम् २
- sanskritश्रीहनूमत्स्तोत्रम् १
- sanskritहनूमद्भुजङ्गस्तोत्रम्
- sanskritलांगुलास्त्र शत्रुजन्य हनुमत स्तोत्र
- sanskritश्री हनुमत पञ्चरत्नं स्तोत्र
- englishShri Panchmukhi Hanuman Kavach Stotram
- sanskritश्री हनुमान वडवानल स्तोत्रम्
- hindiपंचमुखी हनुमान कवच स्तोत्रम् अर्थ सहित
- sanskritश्री घटिकाचल हनुमत्स्तोत्रम्
- sanskritश्री हनुमत तांडव स्तोत्र
- hindiश्री हनुमान स्तवन स्तोत्रम् अर्थ सहित
- englishShri Hanuman Stavan Stotram
Found a Mistake or Error? Report it Now