Misc

देवीकृता ईश्वरस्तुतिः

Ishvarastutihdevikrrita Sanskrit

MiscStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| देवीकृता ईश्वरस्तुतिः ||

पुरहर भगवन्कुरु करुणां (करुणां मयि) स्मरहर शङ्कर प्रभो ।
गरधर गुरुभरजगदुद्धारक मुरहरपूजितपाद ॥ ३७॥

गजहर यमहर भग मखहर (भगरदहर) हरिशर हर हरपाहि ।
अगपतिविलसितलिङ्गकुलान्तरभरितानेदकमोद ॥ ३८॥

परिफुल्लाम्बुजबिल्वालङ्कृत शशिधामोद्यतमौले ।
परिपाहीश्वर शङ्कर सुन्दर भक्तजनप्रिय शम्भो ॥ ३९॥

उद्यद्धिमकर(उद्यद्दिनकर)समसुमजाधिकमारवराङ्गकभूष ।
भसितालङ्कृतनिटिलालङ्कृतपुण्ड्रोत्तमपरिभूष ॥ ४०॥

चक्षुश्श्रवगणमणिगणकन्धर सोमार्यमानलाक्ष ।
तुरगायितनिगमाव्यय हर श्रुतिमौल्युद्य(द्धृ)तकीर्ते ॥ ४१॥

परिपाहीश्वर देव दयाकर भगवन्नव मां दीनाम् ।
पुरहर मुरहरपूजितपाद शङ्करहरहरशम्भो ॥ ४२॥

गङ्गाधर हर गरकन्धर हर काकोदरवरहार ।
परिपाह्यद्य निशाकरलोचन दयया सुतरां गिरिवास ॥ ४३॥

॥ इति शिवरहस्यान्तर्गते भवाख्ये देवीकृता ईश्वरस्तुतिः ॥

Found a Mistake or Error? Report it Now

Download देवीकृता ईश्वरस्तुतिः PDF

देवीकृता ईश्वरस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App