Misc

श्रीकिङ्किणीस्तोत्रम्

Kinkinistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकिङ्किणीस्तोत्रम् ||

किं किं दुःखं सकलजननि क्षीयते न स्मृतायाम् ।
का का कीर्तिः कुलकमलिनी प्राप्यते नार्चितायाम् ॥ १॥

किं किं सौख्यं सुरवर नुते प्राप्यते न स्तुतायाम् ।
कं कं योगन्त्वयि न तनुते चित्तमालम्बितायाम् ॥ २॥

स्मृता भवभयध्वंसि पूजितासि शुभङ्करि ।
स्तुता त्वं वाञ्छितां देवि ददासि करुणाकरे ॥ ३॥

परमानन्दबोधाद्विरूपे तेजस्वरूपिणि –
देववृन्दशिरोरत्न निघृष्टचरणाम्बुजे ।
चिद्विश्रान्ति महासत्ता मात्रे मात्रे नमोऽस्तु ते ॥ ४॥

सृष्टिस्थित्युपसंहार हेतु भूते सनातनि ।
गुणत्रयात्मिकाऽसि त्वं जगतः कारणेच्छया ॥ ५॥

अनुग्रहाय भूतानां गृहीत दिव्यविग्रहे ।
भक्तस्य मे नित्यपूजा युक्तस्य परमेश्वरि ॥ ६॥

ऐहिकामुष्मिकीसिद्धिं देहि त्रिदशवन्दिते ।
तापत्रयपरिम्लान भाजनं त्राहि मां शिवे ॥ ७॥

नान्यं वदामि न श‍ृणोमि न चिन्तयामि ।
नान्यं स्मरामि न भजामि न चाश्रयामि ।
भक्त्या त्वदीयचरणाम्बुजमादरेण । (कर्णोक्तं पाण्डवगीतायाम्)
मां त्राहि देवि कृपया मयि देहि सिद्धिम् ॥ ८॥

अज्ञानाद्वा प्रमादाद्वा वैकल्यात् साधनस्य च ।
यन्न्यूनमतिरिक्तं वा तत्सर्वं क्षन्तुमर्हसि ॥ ८॥

द्रव्यहीनं क्रियाहीनं श्रद्धामन्त्रविवर्जितम् ।
तत्सर्वं कृपया देवि क्षमस्व त्वं दयानिधे ॥ ९॥

यन्मया क्रियते कर्म तन्महत् स्वल्पमेव वा ।
तत्सर्वं च जगद्धात्रि क्षन्तव्यमयमञ्जलिः ॥ १०॥

॥ इति श्रीकिङ्किणीस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीकिङ्किणीस्तोत्रम् PDF

श्रीकिङ्किणीस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App