|| इन्द्रकृता श्रीकृष्णस्तुतिः ||
ततः शतक्रतुर्देवः समेत्य मधुसूदनम् ।
तुष्टाव प्राञ्जलिर्भूत्वा हर्षगद्गदया गिरा ॥ १८६॥
इन्द्र उवाच
नमस्ते पुण्डरीकाक्ष सर्वज्ञाति त्रिविक्रम ।
त्रिगुणातीत सर्वेश विश्वस्यात्मन्नमोऽस्तु ते ॥ १८७॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोङ्कारः क्रतुर्हविः ।
त्वमेव सर्वदेवानां पिता माता च केशव ॥ १८८॥
अग्रे हिरण्यगर्भस्त्वं भूतस्य समवर्त्तत ।
त्वमेवैकः पतिरसि पुरुषस्त्वं हिरण्मयः ॥ १८९॥
पृथिवीं द्यामिमां देव त्वमेव धृतवानसि ।
आत्मदः फलदो यश्च स्यादेवं जगदीश्वर ॥ १९०॥
अवाप्तं तच्च त्रिदशैः प्रकाशं जगताम्पतेः ।
अमृतं चैव मृत्युश्च छाया तव सनातन ॥ १९१॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
हेमवन्त इमे यस्य समुद्भूता हिरण्मयाः ॥ १९२॥
समुद्रा रसना यस्य वाहस्तस्यैव केशव ।
इमा दिशः प्रतिदिशो वायुर्यस्य तवाव्यय ॥ १९३॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
येन त्वया समारूढा पृथिवी वर्द्धता पुनः ॥ १९४॥
स्वर्लोकः स्तम्भितो येन त्वया ब्रह्मन्महेश्वर ।
त्वमन्तरिक्षे रजसो वसानः सर्वगोऽव्ययः ॥ १९५॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
यं क्रन्दसि राजमाने तप्तभासे गुणान्विते ॥ १९६॥
अभ्यैक्षेतां च मनसा अवश्यं श्रीश्च सर्वदा ।
यत्रास्ति सूर उदितो विभाति परमे पदे ॥ १९७॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
यदापो बृहतीर्विश्व ब्रह्ममायं जनार्दनाः ॥ १९८॥
गर्भं दधानाः सर्गेऽत्र जनयन्तीरघौघकृत् ।
समवर्तत देवानामसुरेकोऽव्ययो विभुः ॥ १९९॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
या आपो महिना दक्षं पर्यपश्यत्प्रजापतिम् ॥ २०० (६.२४५.२००)
यज्ञं दधानास्तत्रादौ जनयन्तीर्हविः पुमान् ।
यो देवेष्वेक एवासीदधिदेवः परात्परः ॥ २०१॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
मा नो हिंसीज्जनिता यः पृथिव्या अव्ययः पुमान् ॥ २०२॥
यो वा दिवं सत्यधर्मा जजानाव्यय ईश्वरः ।
यश्चन्द्रो बृहतीरपो जजान सकलं जगत् ॥ २०३॥
तस्मै देवाय भवते विधेम हविषा वयम् ।
एतानि विश्वजातानि बभूव परिता प्रभो ॥ २०४॥
त्वदुत्पन्नप्रजाध्यक्ष भविष्यद्भूतमच्युतः ।
यजामस्त्वां च यत्कामास्तन्नो अस्तु समासतः ॥ २०५॥
त्रयाणां पतयः स्याम तव कारुण्यवीक्षणात् ।
हिरण्मयाख्यः पुरुषो हिरण्यश्मश्रुकेशवान् ॥ २०६॥
आप्रणखात्सर्वं हिरण्यं सविता तु हिरण्यभाक् ।
असौ सर्वगतो ब्रह्मा यस्त्वादित्ये व्यवस्थितः ॥ २०७॥
तद्वै देवस्य सवितुर्वरेण्यं भर्ग उत्तमम् ।
सदा धीमहि ते रूपं धियो यो नः प्रभाति हि ॥ २०८॥
नमस्ते पुण्डरीकाक्ष श्रीश सर्वेश केशव ।
वेदान्तवेद्य यज्ञेश यज्ञरूप नमोऽस्तु ते ॥ २०९॥
नमस्ते वासुदेवाय गोपवेषाय ते नमः ।
तत्सर्वध्वंसनादेव अपराधं मया कृतम् ॥ २१०॥
इति इन्द्रकृता श्रीकृष्णस्तुतिः समाप्ता ॥
Read in More Languages:- sanskritश्रीकृष्णस्तुतिर्मङ्गलम्
- sanskritश्रीकृष्णस्तुतिः सङ्कीर्णा
- sanskritश्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःब्रह्म
- sanskritब्रह्मणा कृता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःदेव
- sanskritकृष्णस्तुतिःजीव
- sanskritश्रीकृष्णस्तुतिःगुह्यक
- sanskritश्रीकृष्णस्तुतिःकुन्ती
- sanskritदेवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
- assameseশ্ৰী কৃষ্ণ স্তুতি
- gujaratiશ્રી કૃષ્ણ સ્તુતિ
- punjabiਸ਼੍ਰੀ ਕ੍ਰੁਸ਼਼੍ਣ ਸ੍ਤੁਤਿ
- bengaliশ্রী কৃষ্ণ স্তুতি
- teluguశ్రీ కృష్ణ స్తుతి
Found a Mistake or Error? Report it Now