|| श्रीकृष्णस्तुतिर्मङ्गलम् ||
नमः परमकल्याण नमस्ते विश्वमङ्गल ।
वासुदेवाय शान्ताय यदूनां पतये नमः ॥ १॥
नमोऽस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् ।
यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी ॥ २॥
कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ ३॥
नमः पङ्कजनाभाय नमः पङ्कजमालिने ।
नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ ४॥
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ५॥
राधिकाऽऽलिङ्गिताङ्गाय नमो रासविहारिणे ।
राजीवायतनेत्राय रसिकेशाय ते नमः ॥ ६॥
मुग्धगोपवधूत्तुङ्गकुचमण्डलमर्दिने ।
मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलम् ॥ ७॥
नित्योत्सवो भवेत्तेषां नित्यश्रीर्नित्यमङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनं हरिः ॥ ८॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठितः ॥ ९॥
नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचनः ।
सञ्चरन् क्वणितकिङ्किणीरवः सन्ततं मम तनोतु मङ्गलम् ॥ १०॥
इति श्रीकृष्णस्तुतिः – मङ्गलं सम्पूर्णम् ।
Read in More Languages:- sanskritश्रीकृष्णस्तुतिः सङ्कीर्णा
- sanskritश्रीशुकप्रोक्ता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःब्रह्म
- sanskritब्रह्मणा कृता श्रीकृष्णस्तुतिः
- sanskritश्रीकृष्णस्तुतिःदेव
- sanskritकृष्णस्तुतिःजीव
- sanskritश्रीकृष्णस्तुतिःगुह्यक
- sanskritश्रीकृष्णस्तुतिःकुन्ती
- sanskritइन्द्रकृता श्रीकृष्णस्तुतिः
- sanskritदेवकीकृतं श्रीकृष्णस्तोत्रम् कृष्णजन्मस्तुतिः
- assameseশ্ৰী কৃষ্ণ স্তুতি
- gujaratiશ્રી કૃષ્ણ સ્તુતિ
- punjabiਸ਼੍ਰੀ ਕ੍ਰੁਸ਼਼੍ਣ ਸ੍ਤੁਤਿ
- bengaliশ্রী কৃষ্ণ স্তুতি
- teluguశ్రీ కృష్ణ స్తుతి
Found a Mistake or Error? Report it Now