Download HinduNidhi App
Share This

|| Kumara Kavacham ||

ōṃ namō bhagavatē bhavabandhaharaṇāya, sadbhaktaśaraṇāya, śaravaṇabhavāya, śāmbhavavibhavāya, yōganāyakāya, bhōgadāyakāya, mahādēvasēnāvṛtāya, mahāmaṇigaṇālaṅkṛtāya, duṣṭadaitya saṃhāra kāraṇāya, duṣkrauñchavidāraṇāya, śakti śūla gadā khaḍga khēṭaka pāśāṅkuśa musala prāsa tōmara varadābhaya karālaṅkṛtāya, śaraṇāgata rakṣaṇa dīkṣā dhurandhara charaṇāravindāya, sarvalōkaika hartrē, sarvanigamaguhyāya, kukkuṭadhvajāya, kukṣisthākhila brahmāṇḍa maṇḍalāya, ākhaṇḍala vanditāya, hṛdēndra antaraṅgābdhi sōmāya, sampūrṇakāmāya, niṣkāmāya, nirupamāya, nirdvandvāya, nityāya, satyāya, śuddhāya, buddhāya, muktāya, avyaktāya, abādhyāya, abhēdyāya, asādhyāya, avichChēdyāya, ādyanta śūnyāya, ajāya, apramēyāya, avāṅmānasagōcharāya, parama śāntāya, paripūrṇāya, parātparāya, praṇavasvarūpāya, praṇatārtibhañjanāya, svāśrita janarañjanāya, jaya jaya rudrakumāra, mahābala parākrama, trayastriṃśatkōṭi dēvatānandakanda, skanda, nirupamānanda, mama ṛṇarōga śatṛpīḍā parihāraṃ kuru kuru, duḥkhāturuṃ mamānandaya ānandaya, narakabhayānmāmuddhara uddhara, saṃsṛtiklēśasi hi taṃ māṃ sañjīvaya sañjīvaya, varadōsi tvaṃ, sadayōsi tvaṃ, śaktōsi tvaṃ, mahābhuktiṃ muktiṃ datvā mē śaraṇāgataṃ, māṃ śatāyuṣamava, bhō dīnabandhō, dayāsindhō, kārtikēya, prabhō, prasīda prasīda, suprasannō bhava varadō bhava, subrahmaṇya svāmin, ōṃ namastē namastē namastē namaḥ ॥

iti kumāra kavacham ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Kumara Kavacham PDF

Kumara Kavacham PDF

Leave a Comment