Download HinduNidhi App
Misc

कुण्डलिनी स्तोत्रम्

Kundalini Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| कुण्डलिनी स्तोत्रम् ||

नमस्ते देवदेवेशि योगीशप्राणवल्लभे ।
सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥

प्रसुप्त भुजगाकारे सर्वदा कारणप्रिये ।
कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥

असारे घोरसंसारे भवरोगात् कुलेश्वरी ।
सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥

इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः ।
मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४ ॥

इति प्राणतोषिणीतन्त्रे कुण्डलिनी स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download कुण्डलिनी स्तोत्रम् PDF

कुण्डलिनी स्तोत्रम् PDF

Leave a Comment