Sri Anagha Deva Ashtottara Shatanamavali
|| Sri Anagha Deva Ashtottara Shatanamavali || ōṁ dattātrēyāya namaḥ | ōṁ anaghāya namaḥ | ōṁ trividhāghavidāriṇē namaḥ | ōṁ lakṣmīrūpānaghēśāya namaḥ | ōṁ yōgādhīśāya namaḥ | ōṁ drāmbījadhyānagamyāya namaḥ | ōṁ vijñēyāya namaḥ | ōṁ garbhāditāraṇāya namaḥ | ōṁ dattātrēyāya namaḥ | 9 ōṁ bījasthavaṭatulyāya namaḥ | ōṁ ēkārṇamanugāminē namaḥ | ōṁ ṣaḍarṇamanupālāya namaḥ…