श्री युगलाष्टकम्

|| श्री युगलाष्टकम् || श्रीमाधवेन्द्रपुरीविरचितम् । वृन्दावनविहाराढ्यौ सच्चिदानन्दविग्रहौ । मणिमण्डपमध्यस्थौ राधाकृष्णौ नमाम्यहम् ॥ १॥ पीतनीलपटौ शान्तौ श्यामगौरकलेवरौ । सदा रासरतौ सत्यौ राधाकृष्णौ नमाम्यहम् ॥ २॥ भावाविष्टौ सदा रम्यौ रासचातुर्यपण्डितौ । मुरलीगानतत्त्वज्ञौ राधाकृष्णौ नमाम्यहम् ॥ ३॥ यमुनोपवनावासौ कदम्बवनमन्दिरौ । कल्पद्रुमवनाधीशौ राधाकृष्णौ नमाम्यहम् ॥ ४॥ यमुनास्नानसुभगौ गोवर्धनविलासिनौ । दिव्यमन्दारमालाढ्यौ राधाकृष्णौ नमाम्यहम् ॥ ५॥ मञ्जीररञ्जितपदौ नासाग्रगजमौक्तिकौ । मधुरस्मेरसुमुखौ…

श्री राधाकृष्ण स्तोत्रम्

|| श्री राधाकृष्ण स्तोत्रम् || ब्रह्मोवाच । तव चरणसरोजे मन्मनश्चरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे । भवनमरणरोगात् पाहि शान्त्यौषधेन सुदृढसुपरिपक्वाम् देहि भक्तिं च दास्यम् ॥ १॥ शंकर उवाच । भवजलनिधिमग्नश्चित्तमीनो मदीयो भ्रमति सततमस्मिन् घोर्संसार्कूपे । विषयमतिविनिन्द्यं सृष्टिसंहाररूपम्- अपनय तव भक्तिं देहि पादारविन्दे ॥ २॥ धर्म उवाच । तव निजजनसार्धं संगमो मे सदैव भवतु विषयबन्धच्छेदने तिक्ष्णखड्गः ।…

वाराही अष्टोत्तर शत नामावलि

|| वाराही अष्टोत्तर शत नामावलि || ॐ वराहवदनायै नमः । ॐ वाराह्यै नमः । ॐ वररूपिण्यै नमः । ॐ क्रोडाननायै नमः । ॐ कोलमुख्यै नमः । ॐ जगदम्बायै नमः । ॐ तारुण्यै नमः । ॐ विश्वेश्वर्यै नमः । ॐ शङ्खिन्यै नमः । ॐ चक्रिण्यै नमः । 10 ॐ खड्गशूलगदाहस्तायै नमः । ॐ मुसलधारिण्यै नमः ।…

वेङ्कटेश्वर अष्टोत्तर शत नामावलि

|| वेङ्कटेश्वर अष्टोत्तर शत नामावलि || ॐ श्री वेङ्कटेशाय नमः ॐ श्रीनिवासाय नमः ॐ लक्ष्मीपतये नमः ॐ अनामयाय नमः ॐ अमृताशाय नमः ॐ जगद्वन्द्याय नमः ॐ गोविन्दाय नमः ॐ शाश्वताय नमः ॐ प्रभवे नमः ॐ शेषाद्रिनिलयाय नमः (10) ॐ देवाय नमः ॐ केशवाय नमः ॐ मधुसूदनाय नमः ॐ अमृताय नमः ॐ माधवाय नमः ॐ कृष्णाय…

श्री राधापटल स्तोत्रम्

|| श्री राधापटल स्तोत्रम् || ईश्वर उवाच ॥ प्रणवं पूर्वमुद्धृत्य हृन्मन्त्रं च ततः पठेत् । रमार्णेन युतो राधाकान्तः प्रोच्यस्ततः परम् ॥ १॥ शरणं पदमुच्चार्य ममेति पदमुच्चरेत् । मनुरेष तु श्रीराधाकृष्णयोः परमाद्भुतः ॥ २॥ जपमात्रेण जीवानां दृष्टादृष्टफलप्रदः । अस्मात्परतरो मन्त्रो नास्ति नास्ति वरानने ॥ ३॥ यस्मिञ्जप्ते तयोरेव स्वीयबुद्धिस्तु साधके । जायते कृतकृत्योसौ तथा भवति शाम्भवि ॥…

श्री स्वामिनी स्तोत्रम्

|| श्रीस्वामिनीस्तोत्रम् || यदैव श्रीराधे! रहसि मिलति त्वां मधुपतिः तदैवाकार्याऽहं निजचरणदास्ये निगदिता । मुदा चन्द्रावल्या शशिमुखि ! कृतार्थास्मि भवति तथा सम्पन्ने मां स्मरसि यदि सम्प्रेषणविधौ ॥ १॥ कदाचित् कालिन्द्यामहनि तरलापाड्गरुचिरा समाप्लुत्याकण्ठं किमपि परिधायाशुवसनम् । स्मरेन् मां चेदुत्तारितवसनसङ्क्षालनविधौ कृतार्थाऽहं भूयान्निजचरणदासीति भवति ॥ २॥ तमिस्रायामश्रावितचरणमञ्जीरनिनदा कथञ्चित् सम्प्राप्ता प्रियतमनिकुञ्जं चरणयोः । मुदा तल्पारोहे कमलमुखि ! सम्मार्जनविधौ कृतार्थैवाहं चेत्…

श्री स्वामिन्यष्टकम्

|| श्रीस्वामिन्यष्टकम् || रहस्यं श्रीराधेत्यखिलनिगमानामिव धनं निगूढं यद्वाणी जपत सततं जातु न परम् । प्रदोषे दृग्मोषे पुलिनगमनायातिमधुरं बलत्तस्याश्चञ्चच्चरणयुगमास्तां मनसि मे ॥ १॥ अमन्दप्रेमार्द्रप्रियकरतलं कुङ्कुमपिष- त्कुचद्वन्द्वे वक्षस्यपि च दधती चारु सततम् । कृपां कुर्याद्राधामयि रुचिरहेमाद्रिशिखरो- दितप्रावृण्मेघस्मरहरहरी चूचुकमिषात् ॥ २॥ निमन्त्र्य प्रातर्या निजहृदयनाथं निरुपमा सुकौमार्यैकाकिन्यतिघनवनादात्मभवने । वधियान्नं स्वादु स्वयमतिमुदा भोजयति सा मयि प्रीता राधा भवतु हरिसङ्गार्पितमनाः ॥…

दुर्गा अष्टोत्तर शतनामावलि

|| दुर्गा अष्टोत्तर शतनामावलि || ॐ दुर्गायै नमः ॐ शिवायै नमः ॐ महालक्ष्म्यै नमः ॐ महागौर्यै नमः ॐ चण्डिकायै नमः ॐ सर्वज्ञायै नमः ॐ सर्वालोकेशायै नमः ॐ सर्वकर्मफलप्रदायै नमः ॐ सर्वतीर्धमय्यै नमः ॐ पुण्यायै नमः (10) ॐ देवयोनये नमः ॐ अयोनिजायै नमः ॐ भूमिजायै नमः ॐ निर्गुणायै नमः ॐ आधारशक्त्यै नमः ॐ अनीश्वर्यै नमः ॐ…

शनि अष्टोत्तर शत नामावलि

|| शनि अष्टोत्तर शत नामावलि || ॐ शनैश्चराय नमः । ॐ शान्ताय नमः । ॐ सर्वाभीष्टप्रदायिने नमः । ॐ शरण्याय नमः । ॐ वरेण्याय नमः । ॐ सर्वेशाय नमः । ॐ सौम्याय नमः । ॐ सुरवन्द्याय नमः । ॐ सुरलोकविहारिणे नमः । ॐ सुखासनोपविष्टाय नमः ॥ 10 ॥ ॐ सुन्दराय नमः । ॐ घनाय नमः…

बुध अष्टोत्तर शत नामावलि

|| बुध अष्टोत्तर शत नामावलि || ॐ बुधाय नमः । ॐ बुधार्चिताय नमः । ॐ सौम्याय नमः । ॐ सौम्यचित्ताय नमः । ॐ शुभप्रदाय नमः । ॐ दृढव्रताय नमः । ॐ दृढफलाय नमः । ॐ श्रुतिजालप्रबोधकाय नमः । ॐ सत्यवासाय नमः । ॐ सत्यवचसे नमः ॥ 10 ॥ ॐ श्रेयसां पतये नमः । ॐ अव्ययाय…

राहु अष्टोत्तर शत नामावलि

|| राहु अष्टोत्तर शत नामावलि || ॐ राहवे नमः । ॐ सैंहिकेयाय नमः । ॐ विधुन्तुदाय नमः । ॐ सुरशत्रवे नमः । ॐ तमसे नमः । ॐ फणिने नमः । ॐ गार्ग्यायणाय नमः । ॐ सुरागवे नमः । ॐ नीलजीमूतसङ्काशाय नमः । ॐ चतुर्भुजाय नमः ॥ 10 ॥ ॐ खड्गखेटकधारिणे नमः । ॐ वरदायकहस्तकाय नमः…

केतु अष्टोत्तर शत नामावलि

केतु अष्टोत्तर शत नामावलि ॐ केतवे नमः । ॐ स्थूलशिरसे नमः । ॐ शिरोमात्राय नमः । ॐ ध्वजाकृतये नमः । ॐ नवग्रहयुताय नमः । ॐ सिंहिकासुरीगर्भसम्भवाय नमः । ॐ महाभीतिकराय नमः । ॐ चित्रवर्णाय नमः । ॐ पिङ्गलाक्षकाय नमः । ॐ फलोधूम्रसङ्काशाय नमः ॥ 10 ॥ ॐ तीक्ष्णदंष्ट्राय नमः । ॐ महोरगाय नमः । ॐ…

कुबेरा अष्टोत्तर शतनामावलि

|| कुबेरा अष्टोत्तर शतनामावलि || ॐ कुबेराय नमः । ॐ धनदाय नमः । ॐ श्रीमते नमः । ॐ यक्षेशाय नमः । ॐ गुह्यकेश्वराय नमः । ॐ निधीशाय नमः । ॐ शङ्करसखाय नमः । ॐ महालक्ष्मीनिवासभुवे नमः । ॐ महापद्मनिधीशाय नमः । ॐ पूर्णाय नमः । १० ॐ पद्मनिधीश्वराय नमः । ॐ शङ्खाख्यनिधिनाथाय नमः । ॐ…

अन्नपूर्णा अष्टोत्तर शतनामावलिः

|| अन्नपूर्णा अष्टोत्तर शतनामावलिः || ॐ अन्नपूर्णायै नमः ॐ शिवायै नमः ॐ देव्यै नमः ॐ भीमायै नमः ॐ पुष्ट्यै नमः ॐ सरस्वत्यै नमः ॐ सर्वज्ञायै नमः ॐ पार्वत्यै नमः ॐ दुर्गायै नमः ॐ शर्वाण्यै नमः (10) ॐ शिववल्लभायै नमः ॐ वेदवेद्यायै नमः ॐ महाविद्यायै नमः ॐ विद्यादात्रै नमः ॐ विशारदायै नमः ॐ कुमार्यै नमः ॐ…

लक्ष्मी नरसिंह अष्टोत्तर शत नामावलि

लक्ष्मी नरसिंह अष्टोत्तर शत नामावलि || ॐ नारसिंहाय नमः ॐ महासिंहाय नमः ॐ दिव्य सिंहाय नमः ॐ महाबलाय नमः ॐ उग्र सिंहाय नमः ॐ महादेवाय नमः ॐ स्तम्भजाय नमः ॐ उग्रलोचनाय नमः ॐ रौद्राय नमः ॐ सर्वाद्भुताय नमः ॥ 10 ॥ ॐ श्रीमते नमः ॐ योगानन्दाय नमः ॐ त्रिविक्रमाय नमः ॐ हरये नमः ॐ कोलाहलाय…

दत्तात्रेय अष्टोत्तर शत नामावली

|| दत्तात्रेय अष्टोत्तर शत नामावली || ॐ श्रीदत्ताय नमः । ॐ देवदत्ताय नमः । ॐ ब्रह्मदत्ताय नमः । ॐ विष्णुदत्ताय नमः । ॐ शिवदत्ताय नमः । ॐ अत्रिदत्ताय नमः । ॐ आत्रेयाय नमः । ॐ अत्रिवरदाय नमः । ॐ अनसूयाय नमः । ॐ अनसूयासूनवे नमः । 10 । ॐ अवधूताय नमः । ॐ धर्माय नमः…

श्री सुन्दरराज स्तोत्रम्

|| श्री सुन्दरराज स्तोत्रम् || लक्ष्मीदिव्यकरारविन्दमृदुलं सम्फुल्लपद्मारुणं ब्रह्मेशानसुरासुरेन्द्रकनकश्रीमौलिनीराजितम् । वज्राब्जध्वजशङ्खचक्रविलसत्कल्पाङ्कुशैर्लाञ्छितं वन्दे सुन्दरराजपादयुगलं श्रीभूषणैर्भूषितम् ॥ १॥ श्रीमन्तः शठकोपसंयमिमुखा वैकुण्ठभक्तास्तु ये तेषां श्रेष्ठतमो द्विजोत्तमवरः श्रीविष्णुचित्तो महान् । यस्मिन् श्रीमधुरापुरे त्वभिजगौ श्रीमङ्गलाशासनं तं वन्दे मधुराधिराजममलं व्यूहात्मकं सुन्दरम् ॥ २॥ श्रीमान् श्रीपरतत्त्वनिर्णयमनाः श्रीवल्लभाख्यः प्रभुः सम्पत्पूर्णगुरूत्तमा दिवि बुधानाहूय शुल्कं धनम् । सङ्कल्प्यारभते तदा तु समये श्रीविष्णुचित्तो गुरु- स्तद् गोष्ठयां मधुरामगाद्बुधवरान्…

सूर्यार्यास्तोत्रम्

|| सूर्यार्यास्तोत्रम् || श्री गणेशाय नमः ॥ शुकतुण्डच्छवि-सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः । मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १॥ यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोऽपि । कुरुतेञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २॥ उदयाचलतिलकाय प्रणतोऽस्मि विवस्वते ग्रहेशाय । अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३॥ जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः । लोकालोकालोकः कमलारुणमण्डलः सूर्यः ॥ ४॥ प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् । दर्शितसमस्तभुवनः परहितनिरतो रविः सदा जयति ॥ ५॥…

श्री सिद्धेश्वर स्तोत्रम्

|| श्री सिद्धेश्वर स्तोत्रम् || सिद्धेशो ममदैवतं चरगुरो सिद्धेश मां पालय सिद्धेशेन सुरक्षिताश्चरवराः सिद्धेशमीशं भजे । सिद्धेशाय भवेन्मया विरचितं सिद्धशतोऽन्यं न हि सिद्धेशस्य चरोऽस्मि भक्तिरचलासिद्धेश एवास्ति मे ॥ १॥ लिङ्गं नः कुलदैवतं पशुपते लिङ्ग, त्वदीयावयम् लिङ्गं स्तौमि सुरासुरोरग गणालिङ्गेन सन्तारिताः । लिङ्गायास्तुमया विरचितं लिङ्गात्परं नो भजे लिङ्गस्यानुचरोऽस्मि भक्तिरचला लिङ्गे परब्रह्मणि ॥ २॥ पगडदिन्नि बृहन्मठ पालको…

प्रत्यङ्गिर अष्टोत्तर शत नामावलि

|| प्रत्यङ्गिर अष्टोत्तर शत नामावलि || ॐ प्रत्यङ्गिरायै नमः । ॐ ओङ्काररूपिण्यै नमः । ॐ क्षं ह्रां बीजप्रेरितायै नमः । ॐ विश्वरूपास्त्यै नमः । ॐ विरूपाक्षप्रियायै नमः । ॐ ऋङ्मन्त्रपारायणप्रीतायै नमः । ॐ कपालमालालङ्कृतायै नमः । ॐ नागेन्द्रभूषणायै नमः । ॐ नागयज्ञोपवीतधारिण्यै नमः । ॐ कुञ्चितकेशिन्यै नमः । 10 । ॐ कपालखट्वाङ्गधारिण्यै नमः । ॐ…

हरिस्तोत्रम्

|| हरिस्तोत्रम् || जगज्जालपालं चलत्कण्ठमालं शरच्चन्द्रभालं महादैत्यकालम् । नभोनीलकायं दुरावारमायं सुपद्मासहायं भजेऽहं भजेऽहम् ॥ १॥ सदाम्भोधिवासं गलत्पुष्पहासं जगत्सन्निवासं शतादित्यभासम् । गदाचक्रशस्त्रं लसत्पीतवस्त्रं हसच्चारुवक्त्रं भजेऽहं भजेऽहम् ॥ २॥ रमाकण्ठहारं श्रुतिव्रातसारं जलान्तर्विहारं धराभारहारम् । चिदानन्दरूपं मनोज्ञस्वरूपं धृतानेकरूपं भजेऽहं भजेऽहम् ॥ ३॥ जराजन्महीनं परानन्दपीनं समाधानलीनं सदैवानवीनम् । जगज्जन्महेतुं सुरानीककेतुं त्रिलोकैकसेतुं भजेऽहं भजेऽहम् ॥ ४॥ कृताम्नायगानं खगाधीशयानं विमुक्तेर्निदानं हरारातिमानम्…

अय्यप्प अष्टोत्तर शत नामावलि

|| अय्यप्प अष्टोत्तर शत नामावलि || ॐ महाशास्त्रे नमः । ॐ महादेवाय नमः । ॐ महादेवसुताय नमः । ॐ अव्ययाय नमः । ॐ लोककर्त्रे नमः । ॐ लोकभर्त्रे नमः । ॐ लोकहर्त्रे नमः । ॐ परात्पराय नमः । ॐ त्रिलोकरक्षकाय नमः । ॐ धन्विने नमः (10) ॐ तपस्विने नमः । ॐ भूतसैनिकाय नमः । ॐ…

श्रीऋणमोचन महागणपति स्तोत्रम्

|| श्रीऋणमोचन महागणपति स्तोत्रम् || अस्य श्रीऋणमोचन महागणपति स्तोत्रस्य शुक्राचार्य ऋषिः, अनुष्टुप्छन्दः, श्रीऋणमोचक महागणपतिर्देवता । मम ऋणमोचन महागणपति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ रक्ताङ्गं रक्तवस्त्रं सितकुसुमगणैः पूजितं रक्तगन्धैः क्षीराब्धौ रत्नपीठे सुरतरुविमले रत्नसिंहासनस्थम् । दोर्भिः पाशाङ्कुशेष्टाभयधरमतुलं चन्द्रमौलिं त्रिणेत्रं ध्यायेत् शान्त्यर्थमीशं गणपतिममलं श्रीसमेतं प्रसन्नम् ॥ स्मरामि देव देवेशं वक्रतुण्डं महाबलम् । षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ॥ १॥…

सुदर्शन अष्टोत्तर शत नामावलि

|| सुदर्शन अष्टोत्तर शत नामावलि || ॐ श्री सुदर्शनाय नमः । ॐ चक्रराजाय नमः । ॐ तेजोव्यूहाय नमः । ॐ महाद्युतये नमः । ॐ सहस्र-बाहवे नमः । ॐ दीप्ताङ्गाय नमः । ॐ अरुणाक्षाय नमः । ॐ प्रतापवते नमः । ॐ अनेकादित्य-सङ्काशाय नमः । ॐ प्रोद्यज्ज्वालाभिरञ्जिताय नमः । 10 । ॐ सौदामिनी-सहस्राभाय नमः । ॐ मणिकुण्डल-शोभिताय…

चन्द्र अष्टोत्तर शत नामावलि

|| चन्द्र अष्टोत्तर शत नामावलि || ॐ शशधराय नमः । ॐ चन्द्राय नमः । ॐ ताराधीशाय नमः । ॐ निशाकराय नमः । ॐ सुधानिधये नमः । ॐ सदाराध्याय नमः । ॐ सत्पतये नमः । ॐ साधुपूजिताय नमः । ॐ जितेन्द्रियाय नमः ॥ 10 ॥ ॐ जगद्योनये नमः । ॐ ज्योतिश्चक्रप्रवर्तकाय नमः । ॐ विकर्तनानुजाय नमः…

शुक्र अष्टोत्तर शत नामावलि

|| शुक्र अष्टोत्तर शत नामावलि || ॐ शुक्राय नमः । ॐ शुचये नमः । ॐ शुभगुणाय नमः । ॐ शुभदाय नमः । ॐ शुभलक्षणाय नमः । ॐ शोभनाक्षाय नमः । ॐ शुभ्ररूपाय नमः । ॐ शुद्धस्फटिकभास्वराय नमः । ॐ दीनार्तिहरकाय नमः । ॐ दैत्यगुरवे नमः ॥ 10 ॥ ॐ देवाभिवन्दिताय नमः । ॐ काव्यासक्ताय नमः…

ललिता अष्टोत्तर शतनामावली

|| ललिता अष्टोत्तर शतनामावली || ॐ ऐं ह्रीं श्रीं रजताचल शृङ्गाग्र मध्यस्थायै नमोनमः ॐ ऐं ह्रीं श्रीं हिमाचल महावंश पावनायै नमोनमः ॐ ऐं ह्रीं श्रीं शङ्करार्धाङ्ग सौन्दर्य शरीरायै नमोनमः ॐ ऐं ह्रीं श्रीं लसन्मरकत स्वच्छविग्रहायै नमोनमः ॐ ऐं ह्रीं श्रीं महातिशय सौन्दर्य लावण्यायै नमोनमः ॐ ऐं ह्रीं श्रीं शशाङ्कशेखर प्राणवल्लभायै नमोनमः ॐ ऐं ह्रीं श्रीं…

लघुसप्तशतीस्तोत्रम्

|| लघुसप्तशतीस्तोत्रम् || श्रीगणेशाय नमः ॥ यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा यज्ञादिकं तदखिलं सकलं त्वयैव । त्वां चेतनायत इति प्रविचार्यं चित्ते नित्यं त्वदीयचरणौ शरणं प्रपद्ये ॥ पाथोधिनाथतनयापतिरेव शेष- पर्यङ्कलालितवपुः पुरुषः पुराणः । त्वन्मोहपाशविवशो जगदम्ब सोऽपि व्याघूर्णमाननयनः शयनं चकार ॥ तत्कौतुकं जननि यस्य जनार्दनस्य कर्णप्रसूतमलजौ मधुकैटभाख्यौ । तस्यापि यौ न भवतः सुलभौ विहन्तुं त्वन्मायया कवलितौ विलयं गतौ…

लक्ष्मी अष्टोत्तर शतनामावलि

|| लक्ष्मी अष्टोत्तर शतनामावलि || ॐ प्रकृत्यै नमः ॐ विकृत्यै नमः ॐ विद्यायै नमः ॐ सर्वभूत हितप्रदायै नमः ॐ श्रद्धायै नमः ॐ विभूत्यै नमः ॐ सुरभ्यै नमः ॐ परमात्मिकायै नमः ॐ वाचे नमः ॐ पद्मालयायै नमः (10) ॐ पद्मायै नमः ॐ शुचये नमः ॐ स्वाहायै नमः ॐ स्वधायै नमः ॐ सुधायै नमः ॐ धन्यायै नमः…

साईं बाबा अष्टोत्तर शत नामावलि

||साईं बाबा अष्टोत्तर शत नामावलि|| ॐ श्री सायिनाथाय नमः । ॐ लक्ष्मीनारायणाय नमः । ॐ कृष्णरामशिवमारुत्यादिरूपाय नमः । ॐ शेषशायिने नमः । ॐ गोदावरीतटशिरडीवासिने नमः । ॐ भक्तहृदालयाय नमः । ॐ सर्वहृन्निलयाय नमः । ॐ भूतावासाय नमः । ॐ भूतभविष्यद्भाववर्जिताय नमः । ॐ कालातीताय नमः ॥ 10 ॥ ॐ कालाय नमः । ॐ कालकालाय नमः…

विष्णु अष्टोत्तर शतनामावलि

||विष्णु अष्टोत्तर शतनामावलि|| ॐ विष्णवे नमः । ॐ जिष्णवे नमः । ॐ वषट्काराय नमः । ॐ देवदेवाय नमः । ॐ वृषाकपये नमः । ॐ दामोदराय नमः । ॐ दीनबन्धवे नमः । ॐ आदिदेवाय नमः । ॐ अदितेस्तुताय नमः । ॐ पुण्डरीकाय नमः (10) ॐ परानन्दाय नमः । ॐ परमात्मने नमः । ॐ परात्पराय नमः ।…

हनुमान अष्टोत्तर शत नामावलि

||हनुमान अष्टोत्तर शत नामावलि|| ॐ श्री आंजनेयाय नमः । ॐ महावीराय नमः । ॐ हनुमते नमः । ॐ मारुतात्मजाय नमः । ॐ तत्त्वज्ञानप्रदाय नमः । ॐ सीतादेवीमुद्राप्रदायकाय नमः । ॐ अशोकवनिकाच्छेत्रे नमः । ॐ सर्वमायाविभंजनाय नमः । ॐ सर्वबंधविमोक्त्रे नमः । ॐ रक्षोविध्वंसकारकाय नमः । 10 । ॐ परविद्यापरीहाराय नमः । ॐ परशौर्यविनाशनाय नमः ।…

राम अष्टोत्तर शतनामावली

||राम अष्टोत्तर शतनामावली|| ॐ श्रीरामाय नमः ॐ रामभद्राय नमः ॐ रामचन्द्राय नमः ॐ शाश्वताय नमः ॐ राजीवलोचनाय नमः ॐ श्रीमते नमः ॐ राजेन्द्राय नमः ॐ रघुपुङ्गवाय नमः ॐ जानकीवल्लभाय नमः ॐ जैत्राय नमः ॥ 10 ॥ ॐ जितामित्राय नमः ॐ जनार्दनाय नमः ॐ विश्वामित्रप्रियाय नमः ॐ दान्ताय नमः ॐ शरणत्राणतत्पराय नमः ॐ वालिप्रमथनाय नमः ॐ…

सूर्य अष्टोत्तर शतनामावलि

||सूर्य अष्टोत्तर शतनामावलि|| ॐ अरुणाय नमः । ॐ शरण्याय नमः । ॐ करुणारससिन्धवे नमः । ॐ असमानबलाय नमः । ॐ आर्तरक्षकाय नमः । ॐ आदित्याय नमः । ॐ आदिभूताय नमः । ॐ अखिलागमवेदिने नमः । ॐ अच्युताय नमः । ॐ अखिलज्ञाय नमः ॥ 10 ॥ ॐ अनन्ताय नमः । ॐ इनाय नमः । ॐ विश्वरूपाय…

कृष्णाष्टोत्तर शतनामावलि

|| कृष्णाष्टोत्तर शतनामावलि || ॐ कृष्णाय नमः ॐ कमलानाथाय नमः ॐ वासुदेवाय नमः ॐ सनातनाय नमः ॐ वसुदेवात्मजाय नमः ॐ पुण्याय नमः ॐ लीलामानुष विग्रहाय नमः ॐ श्रीवत्स कौस्तुभधराय नमः ॐ यशोदावत्सलाय नमः ॐ हरये नमः ॥ 10 ॥ ॐ चतुर्भुजात्त चक्रासिगदा शङ्खान्द्युदायुधाय नमः ॐ देवकीनन्दनाय नमः ॐ श्रीशाय नमः ॐ नन्दगोप प्रियात्मजाय नमः ॐ…

शिव शम्भु स्मरण – स्तवन

शिव शम्भु स्मरण – स्तवन भगवान् शिव को नमस्कार ॐ नमः शम्भवाय च मयोभवाय च नम: शङ्कराय च मयस्कराय च नमः शिव च शिवतराय च। कल्याण एवं सुख के मूल स्रोत भगवन शिव को नमस्कार है। कल्याण के विस्तार करने वाले तथा सुख के विस्तार करने वाले भगवन शिव को नमस्कार है। मङ्गलस्वरूप और मङ्गलमयता…

श्री भगवती स्तोत्र हिन्दी अर्थ सहित

।।महर्षि व्यास कृत श्री भगवती देवी स्तोत्र।। जय भगवति देवि नमो वरदे, जय पापविनाशिनि बहुफलदे ।। जय शुम्भनिशुम्भ कपालधरे, प्रणमामि तु देवि नरार्तिहरे ।। अर्थात्— हे वरदायिनी देवि ! हे भगवति ! तुम्हारी जय हो । हे पापों को नष्ट करने वाली और अनन्त फल देने वाली देवि ! तुन्हारी जय हो । हे शुम्भ-निशुम्भ…

रामायण आवाहन दोहे

रामायण आवाहन दोहे बिनु सतसंग बिबेक न होई, राम कृपा बिनु सुलभ न सोई, सतसंगत मुद मंगल मूला, सोइ फल सिधि सब साधन फूला || मंगल भवन अमंगल हारी, द्रवउ सो दसरथ अजिर बिहारी || आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च, चिन्तयेच्चेतसा नित्यं श्रीरामःशरणं मम || एक अनीह अरूप अनामा, अज सच्चिदानंद पर धामा, ब्यापक…

Join WhatsApp Channel Download App