Shiva

लोभासुरकृता महादेवस्तुतिः

Mahadevastutihlobhasurakrrita Sanskrit

ShivaStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| लोभासुरकृता महादेवस्तुतिः ||

॥ श्रीगणेशाय नमः ॥
लोभासुर उवाच ।
नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः ।
शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४०॥

त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१॥

अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज ।
स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२॥

अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः ।
सदा मोहविहीनाय मृडाय सततं नमः ॥ ४३॥

स्वाधीनाय परेशाय सहजे खेलकारिणे ।
शूलहस्ताय देवानां पतये ते नमो नमः ॥ ४४॥

कैलासवासिने तुभ्यं भस्मलेपकराय वै ।
दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ ४५॥

एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः ।
लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ ४६॥

तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ ४७॥

(फलश्रुतिः)
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४८॥

यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः ।
श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ ४९॥

इति लोभासुरकृता महादेवस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download लोभासुरकृता महादेवस्तुतिः PDF

लोभासुरकृता महादेवस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App