|| लोभासुरकृता महादेवस्तुतिः ||
॥ श्रीगणेशाय नमः ॥
लोभासुर उवाच ।
नमस्ते विश्वनाथाय सर्वान्तर्यामिणे नमः ।
शङ्कराय शिवायैव ह्यनन्तगुणराशये ॥ ४०॥
त्रिनेत्राय महादेव शक्तियुक्ताय शम्भवे ।
निर्गुणाय गुणानां ते चालकाय नमो नमः ॥ ४१॥
अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज ।
स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥ ४२॥
अकर्तुमन्यथा कर्तुं कर्तुं शक्ताय ते नमः ।
सदा मोहविहीनाय मृडाय सततं नमः ॥ ४३॥
स्वाधीनाय परेशाय सहजे खेलकारिणे ।
शूलहस्ताय देवानां पतये ते नमो नमः ॥ ४४॥
कैलासवासिने तुभ्यं भस्मलेपकराय वै ।
दिगम्बराय सर्वेभ्यः सर्वदाय नमो नमः ॥ ४५॥
एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः ।
लोभासुरः प्रसन्नात्मा साश्रुकः स कृताञ्जलिः ॥ ४६॥
तमुवाच महादेवो वरं वृणु हृदीप्सितम् ।
दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥ ४७॥
(फलश्रुतिः)
त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति न सन्देहो भुक्तिमुक्तिप्रदायकम् ॥ ४८॥
यः पठिष्यति दैत्येन्द्र श्रावयिष्यति वा नरः ।
श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥ ४९॥
इति लोभासुरकृता महादेवस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः
- sanskritहेमबाहु प्रोक्ता महादेवस्तुतिः
- sanskritकुलेश्वरपाण्ड्यकृता महादेवस्तुतिः
- sanskritमहादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
- sanskritयाज्ञवल्क्यप्रोक्ता महादेवस्तुतिः
- sanskritऋषिभिः कृता महादेवस्तुतिः
- sanskritश्रीमहादेवस्तुतिः २
- sanskritमहादेवस्तुतिः
- sanskritदक्षकृता शिवस्तुतिः
- sanskritबृहद्बलकृता शिवगिरिजास्तुतिः
- sanskritश्रीशिवास्तुतिकदम्बम्
- sanskritशम्भु स्तुति
- sanskritनटराज स्तुति
- hindiशिव जी स्तुति
- sanskritभैरवरूप शिव स्तुति
Found a Mistake or Error? Report it Now