|| ऋषिभिः कृता महादेवस्तुतिः ||
वन्दे सुराराधितमिन्दुमौलिं वन्दे भवानीरमणं महेशम् ।
वन्दे महामेरुशरासनोरुकोटिप्रभाकूटविघट्टिताङ्गम् ॥ १॥
वन्दे महानन्दपदप्रदानं विहारलोलं खलकालकालम् ।
वन्दे पुरश्रीपरिहारहेतुं वन्दे स्मरारातिमुमासहायम् ॥ २॥
वन्दे तमर्धेन्दुकलावतंसं ताराविहाराकरसंवृतांसम् ।
वन्दे मनोमानसराजहंसं वन्दे भवानीस्मितमन्दहासम् ॥ ३॥
वन्दे मुकुन्दाद्यमरासुराणां वन्द्यं च वेदान्तगणैः स्तुतं च ।
वन्दे प्रपन्नार्तिहरं परं तं वन्दे मुहुः शङ्करमेव वन्दे ॥ ४॥
वन्दे जगत्सर्गविधानहेतुं वन्दे जगत्पालनहेतुमीढ्यम् ।
वन्दे जगत्संहरणक्षमं त्वां वन्दे भवानीमुखपद्मभानुम् ॥ ५॥
वन्दे मुहुः संहृतकालकूटं वन्दे स्मरारिं मदनान्तकं तम् ।
वन्दे विभूतिस्फुरदुन्नताङ्गं रुद्राक्षमालाकुलभूषणं तम् ॥ ६॥
वन्दे तमेवान्धकदुर्मदान्ध महान्धकारप्रलयानलं तम् ।
वन्दे मुदा तं गिरिराजकन्याकुचाङ्ककाश्मीररजःकणाङ्कम् ॥ ७॥
वन्दे मुहुः भालविलोचनं तं वन्दे त्रिशूलस्फुरदग्रहस्तम् ।
वन्दे पुनस्त्वां मृगशावहस्तं वन्दे शिवालङ्कृतवामभागम् ॥ ८॥
वन्दे चतुर्वर्गफलप्रदं तं वन्दे वृषाधीश्वर केतनं तम् ।
वन्दे जटाजूटतटाभिघातवित्रस्तनक्षत्रगणावृतं तम् ॥ ९॥
॥ इति शिवरहस्यान्तर्गते ऋषिभिः कृता महादेवस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः
- sanskritहेमबाहु प्रोक्ता महादेवस्तुतिः
- sanskritकुलेश्वरपाण्ड्यकृता महादेवस्तुतिः
- sanskritमहादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
- sanskritलोभासुरकृता महादेवस्तुतिः
- sanskritयाज्ञवल्क्यप्रोक्ता महादेवस्तुतिः
- sanskritश्रीमहादेवस्तुतिः २
- sanskritमहादेवस्तुतिः
- sanskritदक्षकृता शिवस्तुतिः
- sanskritबृहद्बलकृता शिवगिरिजास्तुतिः
- sanskritश्रीशिवास्तुतिकदम्बम्
- sanskritशम्भु स्तुति
- sanskritनटराज स्तुति
- hindiशिव जी स्तुति
- sanskritभैरवरूप शिव स्तुति
Found a Mistake or Error? Report it Now