|| याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः ||
नमो नमस्ते त्रिदशाधिनाथ नमो नमस्ते प्रमथाधिनाथ ।
नमो नमो मामव मामवाव स्फुरञ्जटाजूटतटोडुनाथ ॥ २९॥
संसाररूपविविधामितदन्दशूकदंष्ट्राभिघातपरिपीडितमिन्दुमौले ।
पाहि त्वदीयमतिदीनममन्ददुःखमाधिव्यथाविषविनाशक दीनबन्धो ॥ ३०॥
श्रीविश्वनाथ शरणागतवत्सलेश त्वत्पादपद्मभजनाय मनः प्रवृत्तम् ।
पुण्यैरगण्यविभवैः तदपारपुण्यनिक्षेपलाभमनुवाञ्छति तत्प्रयच्छ ॥ ३१॥
दुर्वारदुःखपरिहारकरं भवन्तं भालेक्षणं भवभयाब्धिविशेषकं च ।
जानाति चित्तमिति मे तदपारपुण्यनिक्षेपलाभमभिवाञ्छति तत्प्रयच्छ ॥ ३२॥
ये तावदीश चरणं शरणं प्रपन्नाः ते तावतैव सुखिनो दयया तया ते ।
तत्तावदीश मम चित्तमिदं विचार्य त्वत्पादपद्मभजनाय मनः प्रवृत्तम् ॥ ३३॥
अन्यानि यानि कमलानि सरोवरेषु तेषु प्रणाशमुपयाति सुगन्धलेशः ।
इत्यादरेण बहुधैव विचार्य चित्तं त्वत्पादपद्मभजनाय मनः प्रवृत्तम् ॥ ३४॥
नान्यन्ममास्ति शरणं तरुणेन्दुखण्डदण्डायमान करमण्डलमण्डिताङ्गम् । (करमण्डितमण्डलांसम्)
त्वत्पादुके शरणमित्यनुवारमेव ज्ञात्वा भजामि भगवन्तमुमासहायम् ॥ ३५॥
चित्तं ममेशचरणस्मरणप्रवृत्तं जिह्वा महेश्वरकथासमुदीरणाय ।
कर्णौ सदाशिवकथाश्रवणप्रवृत्तौ हस्तौ शिवार्चनविधौ मम तो प्रवृत्तौ ॥ ३६॥
धन्यं मनो मम शिवस्मरणप्रवृत्तं पुण्यैरपारविभवैस्तदुपार्जिन्तं मे ।
पुण्यानि तेन पुनरप्यमितानि तानि सम्भावितान्यपि शुभान्यपि भावुकानि ॥ ३७॥
यत्कल्पकोटिसमुपार्जितपुण्यजातं तत्तावदीशचरणाम्बुजपूजनाय ।
जातं तदेव मम भाग्यमिति स्मरामि भूयः स्मरामि चिरमाशु हर स्मरारे ॥ ३८॥
भो शङ्कर स्मरहरामरवीर धीर गौरीमनोरमण पापहरप्रवीण ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारधोरविषसर्पमुखाभिलग्नम् ॥ ३९॥
कारुण्यसागरविशेषगुणाम्बुराशे काशीपते कुशलमेव मम प्रयच्छ ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४०॥
त्वं दीनवत्सल इति श्रुतिषु प्रसिद्धः सिद्धादिसेवित महेश्वर शूलपाणे ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४१॥
श्रीनीलकण्ठ गिरिराजसुतोपकण्ठ सोत्कण्ठमिन्दुकलिकाभरणार्चनादौ ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४२॥
का वा महेश्वर गतिर्मम चिन्तिताऽस्ति श्रीकालकाल शिवपूजकपूजकस्य ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४३॥
पापप्रवृत्तिरपि मास्तु भवत्पदाब्जपूजाविधाननिरतस्य शिवासहाय ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४४॥
यत्सञ्चितं विविधपापकुलं तदाशु नाशं प्रयातु शशिखण्डविमण्डिताङ्गम् ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४५॥
गर्भाधिवासजनकं दुरदृष्टमस्य यत्तावदाशु मम तद्विलयं प्रयातु ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४६॥
यो योनिमार्गविषदुर्गविनिर्गमादिहेतुः स तावदधुना विलयं प्रयातु ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४७॥
दुर्गन्धपूरपरिपूरितयोनिभागसम्भोगबुद्धिरधुना विलयं प्रयातु ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४८॥
ये ये पुरीषजलसङ्कुलगर्भवास दुर्वासनापरिवृताः प्रलयोऽस्तु तेषाम् ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ४९॥
विश्वेशनामसु सुधारसपानपीना नित्यं ममास्तु रसना गिरिजासहाय ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ५०॥
श्रीबिल्वपल्लवलवैरपि पूजितस्त्वं मुक्ति प्रदातुमपि शङ्कर किं प्रवृत्तः ।
मामुद्धरोद्धर महाघसमुद्रमग्नं संसारघोरविषसर्पमुखाग्रलग्नम् ॥ ५१॥
मत्वार्थनीयमिदमेतदनन्तजन्मसञ्चीर्णपुण्यफलभूतमभूतपूर्वम् ।
सानन्दमिन्दुशकलाकलितावतंसपादारविन्दमकरन्दमधुव्रतत्त्वम् ॥ ५२॥
सापायमन्यदिति मे मतिराविरासीत्तेन त्वदीयचरणाम्बुजभक्तिरेका ।
कामान्तकास्तु मम कामद कामयेऽहं कामारिचारुचरणार्चनसाधनानि ॥ ५३॥
न ब्रह्मलोकमपि वाञ्छति मानसं मे वाणीमनोरमणतामपि किन्तु शम्भो ।
लिङ्गार्चने शिवनिवेदितभोजनेऽपि वाञ्छां करोति तदिदं वरमद्य देहि ॥ ५४॥
वैकुण्ठवासमपि नेच्छति मानसं मे शम्भो रमारमणतामपि किन्तु भक्तिम् ।
वाञ्छत्यपारविभवैः शिवलिङ्गपूजां कर्तुं प्रदोषसमयेषु विशेषतस्तु ॥ ५५॥
न स्वर्गलोकमभिवाञ्छति मानसं मे स्वर्गाधिपत्यमपि चारुशशाङ्कमौले ।
प्राणप्रयाणसमयेऽपि शिवार्चनेच्छारूपं फलं समभिवाञ्छति पुण्यपुञ्जैः ॥ ५६॥
जातं च चित्तमसकृद्गिरिश त्वया मे वीरेशलिङ्गविकटानिकटाटनेन ।
नीतं वयः शिवदिनेष्वशनं विहाय त्वल्लिङ्गपूजनरतेन न विस्मृतिस्ते ॥ ५७॥
देशान्तरस्थितगृहीतविलासिनी या तत्सङ्गमेऽपि न रतिर्मम यौवनेऽपि ।
तत्किं त्वया न विदितं गिरिशार्धजाने जाने शिवान्यमनिशं शिवपूजनेन ॥ ५८॥
वाक्पुष्पजालमसकृद्रुचिरं चिरेण कालेन दत्तमपि तुभ्यमपि त्वयापि ।
तत्तद्गृहीतमसकृत्तव विस्मृतिः का काकोदराभरण मां स्मर मां स्मराशु ॥ ५९॥
धुत्तूरपुष्पनवबिल्वदलार्कपुष्पगङ्गाजलातिसितभूतिकणा दिभिस्त्वम् ।
नाराधितोऽसि किमुमारमणातिभकत्या तद्विस्मृतं कथमपि स्मर विश्वनाथ ॥ ६०॥
एकैकबिल्वनवकोमलपल्लवेन लिङ्ग प्रदोषसमये तव वीरनाथ ।
दत्तेन तेन न चतुर्दशलोकलोकवन्द्यत्वमप्यफलमल्पफलं तदीश ॥ ६१॥
गङ्गातरङ्गविमलानिलशीतलेन तोयेन या शिरसि ते रचिता सुधारा ।
सा विस्मृता कथसुमारमणाद्य तस्याः किं वा फलं न सुरगौरिव सा प्रवृत्ता ॥ ६२॥
विश्वासबीजविलयाय कथं प्रवृत्तिः तत्तत्फलार्पणसमर्थकदर्थनेयम् ।
सह्या कथं मम तवापि न मामकत्वमद्यापि ते मयि किमत्र वदामि शम्भो ॥ ६३॥
यद्यस्ति तानि परलोकफलानि तेषां नाद्याधुना फलमिति भ्रम एव सोऽयम् ।
सर्वेप्सितार्थफल्दानि शिवार्चनानि श्रौतानि सफलानि सदापि शम्भो ॥ ६४॥
कृत्यं किमस्ति मरणोत्तरमौषधानां सञ्जीवनीफलमपि श्रुतमेव किं न ।
सा जीवनं जनयतीति निकृष्टवस्तु वस्तु प्रकृष्टमिदमीश शिवार्चनं हि ॥ ६५॥
आमुष्मिकान्यपि फलान्यमितानि शम्भो तावद्भवन्तु भगवन् अधुनापि तानि ।
सम्भावितानि न फलानि कथं बहूनि यैः कीर्तिरत्र बहुधा गिरिशप्रसादात् ॥ ६६॥
एतावदीश सहमान मया यदुक्तं तन्नापराध इति मामव दीनबन्धो ।
यो निष्ठुरं बदति कोऽपि शिशुः कुमारः तत्पालनाय जनकः खलु सम्प्रवृत्तः ॥ ६७॥
स्नेहस्तवास्ति मयि सन्ततमित्यवैमि तेनेव जीवनमपीश ससन्ततेर्मे ।
दूरीकुरु प्रतिभवेऽपि भयानि शम्भो त्वय्यस्तु भक्तिरनिशं मुहुरिन्दुमौले ॥ ६८॥
अद्यप्रभृत्यमितपातकराशिभीतिर्नास्तीति मे हर विभात्यनुवारमस्य ।
कल्याणराशिरुपपन्न इति स्मरामि सम्पत्समूहसहितोऽपि पदे पदे मे ॥ ६९॥
॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्ता महादेवस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशप्रोक्ता सोमनाथशिवस्तुतिः
- sanskritहेमबाहु प्रोक्ता महादेवस्तुतिः
- sanskritकुलेश्वरपाण्ड्यकृता महादेवस्तुतिः
- sanskritमहादेवस्तुतिः वरप्राप्त्यर्थं पार्वतिकृता
- sanskritलोभासुरकृता महादेवस्तुतिः
- sanskritऋषिभिः कृता महादेवस्तुतिः
- sanskritश्रीमहादेवस्तुतिः २
- sanskritमहादेवस्तुतिः
- sanskritदक्षकृता शिवस्तुतिः
- sanskritबृहद्बलकृता शिवगिरिजास्तुतिः
- sanskritश्रीशिवास्तुतिकदम्बम्
- sanskritशम्भु स्तुति
- sanskritनटराज स्तुति
- hindiशिव जी स्तुति
- sanskritभैरवरूप शिव स्तुति
Found a Mistake or Error? Report it Now