Download HinduNidhi App
Lakshmi Ji

महालक्ष्मी कवच

Mahalakshmi Kavacham Sanskrit

Lakshmi JiKavach (कवच संग्रह)संस्कृत
Share This

|| महालक्ष्मी कवच ||

अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य।

ब्रह्मा-ऋषिः। गायत्री छन्दः।

महालक्ष्मीर्देवता।
महालक्ष्मीप्रीत्यर्थं जपे विनियोगः।

इन्द्र उवाच।
समस्तकवचानां तु तेजस्विकवचोत्तमम्।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते।

श्रीगुरुरुवाच।
महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम्।
ब्रह्मोवाच।
शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा।

चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा।

घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी।

मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी।

स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी।

बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना।

वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी।

कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका।

कटिं च पातु वाराही सक्थिनी देवदेवता।

ऊरू नारायणी पातु जानुनी चन्द्रसोदरी।

इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता।

नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी।

ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः।

ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये।

कवचेनावृताङ्गनां जनानां जयदा सदा।

मातेव सर्वसुखदा भव त्वममरेश्वरी।

भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम्।

लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन्।

नामत्रयमिदं जप्त्वा स याति परमां श्रियम्।

यः पठेत् स च धर्मात्मा सर्वान्कामानवाप्नुयात्।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download महालक्ष्मी कवच PDF

महालक्ष्मी कवच PDF

Leave a Comment