|| महारुद्रस्तोत्रम् ||
श्रीगणेशाय नमः ।
वाण्या ॐङ्काररूपिण्या अन्त उक्तोऽस्य नान्यथा ।
सुरस्त्रिभुवनेशः स नः सर्वान्तःस्थितोऽवतु ॥ १॥
देवोऽयं सर्वदेवाद्यः सूरिरुन्मत्तवत्स्थितः ।
वाहो बलीवर्दकोऽस्य याञ्चकस्येष्टदः स तु ॥ २॥
नन्दिस्कन्धाधिरूढोऽपि त्रिप्रमित्यतिगः स्वभूः ।
दशा यस्य न शम्भुं तं सन्तं वन्देऽखिलात्मकम् ॥ ३॥
सद्योजातोऽष्टमूर्तिः स भूतवन्दिस्तुतो जितः ।
रक्ष मन्मथहन्नाथ तोकधर्माणमद्य माम् ॥ ४॥
स्वतो हेतोर्जगद्धेतो दयानाथाम्बिकापते ।
तीव्रासुहृत्त्रिविधहृत्तापान्मृत्योश्च मामव ॥ ५॥
कृतागसमपि त्राह्यत्रेर्मृत्योस्त्वं च भिषक्तमः ।
तत्सन्धिं भिन्धि सर्वाकयोनेर्मुञ्चस्व मां शिव ॥ ६॥
श्रीद पुष्टिद ते व्याप्तं दिक्षु क्षीरनिभं यशः ।
रुङ्मार्ष्टिकृद्रक्ष मां त्वं गङ्गा यन्मूर्ध्नि चर्क्षराट् ॥ ७॥
द्रष्टा वसति सर्वत्र बत मामीक्षसे न किम् ।
स्तुतेर्धर्मेशशक्तिर्निरस्तमृत्योनमेजते ॥ ८॥
तिष्ठानन्दद चित्ते मे समन्तात् परिपालय ॥ ९॥
इति श्रीवासुदेवानन्दसरस्वतीविरचितं महाख्यस्तोत्रं सम्पूर्णम् ॥
Found a Mistake or Error? Report it Now