|| श्रीमहेश्वरप्रातःस्मरणं एवं पञ्चरत्नस्तोत्रम् ||
प्रातः स्मरामि परमेश्वरवक्त्रपद्मं
फालाक्षलोलपरिशोषितपञ्चबाणम् । (फालाक्षि कील)
भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं
कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १॥
प्रातर्भजामि परमेश्वरबाहुदण्डान्
खट्वाङगशूलहरिणाहिपिनाकयुक्तान् । (हरिणाः पिनाकरुक्तान्)
गौरीकपोलकुचरञ्जितपुत्ररेखान् (पत्ररेखान्)
सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २॥ (भासमानाम्)
प्रातर्नमामि परमेश्वरपादपद्मं
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् ।
पद्माक्षनेत्रसरसीरुहपूजनीयं
पद्माङ्कुशध्वजविसेवित लाञ्छनाढ्यम् ॥ ३॥ (पद्माङ्कुशध्वज सरोरुह)
प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं
कर्पूरकुन्दधवलं गजचर्मचेलम् ।
गङ्गाधरं कनकमर्दविभासमानं (घनकपर्दि)
कात्यायनीतनुविभूषितवामभागम् ॥ ४॥
प्रातः स्मरामि परमेश्वरपुण्यनाम
श्रेयप्रदं सकलदुःखविनाशहेतुम् ।
संसारतापशमनं कलिकल्मषघ्नं
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ५॥
इति श्रीमहेश्वरप्रातःस्मरणपञ्चरत्नस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now