अय्यपव्रतमाला उद्यापनमन्त्रम्

|| अय्यपव्रतमाला उद्यापनमन्त्रम् || अपूर्वमचलारोह दिव्यदर्शनकारण । शास्त्रमुद्रात्मक देव देहि मे व्रतविमोचनम् ॥ इति य्यपव्रतमाला उद्यापनमन्त्रम् ॥

श्रीमदय्यप्पमुद्रमालाधारणमन्त्रम्

|| श्रीमदय्यप्पमुद्रमालाधारणमन्त्रम् || ज्ञानमुद्रां शास्त्रमुद्रां गुरुमुद्रां नमाम्यहम् । वनमुद्रां शुद्धमुद्रां रुद्रमुद्रां नमाम्यहम् ॥ १॥ शान्तमुद्रां सत्यमुद्रां व्रतमुद्रां नमाम्यहम् । शबर्याश्रमसत्येन मुद्रा पातु सदापि माम् ॥ २॥ गुरुदक्षिणया पूर्वं तस्यानुग्रहकारिणे । शरणागतमुद्राख्यं त्वन्मुद्रां धारयाम्यहम् ॥ ३॥ चिन्मुद्रां खेचरीमुद्रां भद्रमुद्रां नमाम्यहम् । शबर्याचलमुद्रायै नमस्तुभ्यं नमो नमः ॥ ४॥ इति श्रीमदय्यप्पमुद्रमालाधारणमन्त्रं सम्पूर्णम् ।

Monday Fast – सोमवार व्रत एवं पूजा के लिए शक्तिशाली शिव मंत्र – अर्थ और लाभ सहित

Lord Shiva Mantra

सोमवार का दिन भगवान शिव अर्थात हमारे भोले भण्डारी भोलेनाथ को समर्पित है। इस दिन भगवान शिव की पूजा करने से उनकी असीम कृपा प्राप्त होती है और जीवन में सुख-समृद्धि आती है। सोमवार के दिन कुछ शिव मंत्रों का जाप करना बहुत फलदायी माना जाता है। सोमवार का दिन भगवान शिव की उपासना के…

महामृत्युञ्जयमालामन्त्रः

|| महामृत्युञ्जयमालामन्त्रः || ध्यानम् ध्यायेन्मृत्युञ्जयं साम्बं नीलकण्ठं चतुर्भुजम् । चन्द्रकोटिप्रतीकाशं पूर्णचन्द्रनिभाननम् ॥ १॥ बिम्बाधरं विशालाक्षं चन्द्रालङ्कृतमस्तकम् । अक्षमालाम्बरधरं वरदं चाभयप्रदम् ॥ २॥ महार्हकुण्डलाभूषं हारालङ्कृतवक्षसम् । भस्मोद्धूलितसर्वाङ्गं भालनेत्रविराजितम् ॥ ३॥ व्याघ्रचर्मपरीधानं व्यालयज्ञोपवीतिनम् । पार्वत्या सहितं देवं सर्वाभीष्टवरप्रदम् ॥ ४॥ १. ॐ हां हौं नं मं शिं वं यं हौं हाम् । ॐ श्लीं पं शुं हुं…

हनुमानजी का शाबर मंत्र

|| हनुमानजी का शाबर मंत्र (Hanuman ji Shabar Mantra PDF) || आत्म सुरक्षा हेतु श्री हनुमानजी का शाबर मंत्र ॐ नमः वज्र का कोठा । जिसमे पिण्ड हमारो पेठा । ईश्वर कुंजी । ब्रह्मा का ताला । मेरे आठो धाम का यति हनुमंत रखवाला ॥ शत्रु दमन हेतु श्री हनुमानजी का शाबर मंत्र हनुमान पहलवान…

माँ दुर्गा शाबर मंत्र लाभ सहित

|| माँ दुर्गा शाबर मंत्र || डण्ड भुज-डण्ड, प्रचण्ड नो खण्ड। प्रगट देवि! तुहि झुण्डन के झुण्ड। खगर दिखा खप्पर लियां, खड़ी कालका। तागड़दे मस्तंग, तिलक मागरदे् मस्तंग। चोला जरी का, फागड़ दीफू, गले फुल माल, जय जय जयन्त। जय आदि शक्ति। जय कालका खपर-धनी। जय मचकुट छन्दनी देव। जय-जय महिरा, जय मरदिनी। जय-जय चुण्ड-मुण्ड,…

गौ माता के सभी मंत्र

|| गौ माता के सभी मंत्र || गौ रक्षा का मंत्र ॐ नमो भगवते त्र्यम्बकायोपशमयोपशमय चुलु चुलु मिलि मिलि भिदि भिदि गोमानिनि चक्रिणि हूँ फट् । अस्मिन्प्रामे गोकुलस्य रक्षां कुरु शान्तिं कुरु कुरु ठ ठ ठ ।। (अग्नि पुराण: ३०२.२९-३०) गौ नमस्कार मंत्र – गौ माता को नमस्कार करने के मन्त्र नमो गोभ्यः श्रीमतीभ्यः सौरभेयीभ्य…

Chaitra Navratri 2025 – चैत्र नवरात्रि पूजा मंत्र

|| नवरात्रि पूजा मंत्र || माता शैलपुत्री ह्रीं शिवायै नम:। पर्वतराज हिमालय की पुत्री माता दुर्गा का प्रथम रूप है. इनकी आराधना से कई सिद्धियां प्राप्त होती हैं. प्रतिपदा को मंत्र– ‘ॐ ऐं ह्रीं क्लीं शैलपुत्र्ये नम:’ की माला दुर्गा जी के चित्र के सामने यशाशक्ति जप कर घृत से हवन करें । माता ब्रह्मचारिणी…

श्रीसुब्रह्मण्यप्रसन्नमालामन्त्रम्

|| श्रीसुब्रह्मण्यप्रसन्नमालामन्त्रम् || ॐ अस्य श्रीसुब्रह्मण्यप्रसन्नमालामन्त्रम् । ॐ नमो भगवते रुद्रकुमाराय, षडाननाय, शक्तिहस्ताय, अष्टादश लोचनाय, शिखामणि प्रलङ्कृताय, क्रौञ्चगिरिमर्दनाय, तारकासुरमारणाय, ॐ-श्रीं-ऐं-क्लीं-ह्रीं-हुं-फट्- स्वाहा ॥ १॥ ॐ नमो भगवते गौरीसुताय, अघोररूपाय, उग्ररूपाय, आकाशस्वरूपाय, शरवणभवाय, शक्तिशूल- गदापरशुहस्ताय, पाशाङ्कुश-तोमर-बाण-मुसलधराय, अनेक शस्त्रालङ्कृताय, ॐ श्री सुब्रह्मण्याय, हार-नूपुर-केयूर-कनक-कुण्डल-मेखलात्यनेक सर्वाभरणालङ्कृताय, सदानन्द शरीराय, सकल रुद्रगणसेविताय, सर्व लोकवशङ्कराय, सकल भूतगण सेविताय, ॐ-रं-नं-लं स्कन्दरूपाय, सकल मन्त्रगण सेविताय,…

श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः

|| श्रीसुब्रह्मण्यद्वादशाक्षरमन्त्रः || अथ तत्त्वाचमनम्- ह्रीं आत्मतत्त्वं शोधयामि नमः स्वाहा । क्लीं विद्यातत्त्वं शोधयामि नमः स्वाहा । ह्सौं शिवतत्त्वं शोधयामि नमः स्वाहा । ह्रीं क्लीं ह्सौं सर्वतत्त्वं शोधयामि नमः स्वाहा ॥ (प्रत्यूहशान्तिः । प्राणायामः । सङ्कल्पः ।) ह्रीं अस्य श्रीसुब्रह्मण्यद्वादशाक्षरमहामन्त्रस्य अमृताकर्षणदक्षिणामूर्तिः ऋषिः । जगतीच्छान्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । ह्रीं बीजम् । ह्सौं शक्तिः । क्लीं…

श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः

|| श्रीसुब्रह्मण्य-एकचत्वारिंशदक्षरो मन्त्रः || अस्य श्रीसुब्रह्मण्यमहामन्त्रस्य, ब्रह्मा ऋषिः । अनुष्टुप्छन्दः । श्रीसुब्रह्मण्यो देवता । शरजन्मा अक्षयो बीजम् । शक्तिधरोऽक्षयः कार्तिकेयः शक्तिः । क्रौञ्चधरः कीलकम् । शिखिवाहनः कवचम् । सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः – अं शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने नमः संहृतायेष्टचित्तात्मने भास्वरूपाय – अङ्गुष्टाभ्यां नमः । ॐ रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय – तर्जनीभ्यां नमः…

रामचन्द्रपादुकामहामन्त्रः

|| रामचन्द्रपादुकामहामन्त्रः || अस्य श्रीरामपादुकामहामन्त्रस्य नारायणाय ऋषये नमः शिरसि । अनुष्टुभे छन्दसे नमः मुखे । श्री पादुकाख्य परमात्मने देवतायै नमः हृदये । हंसः बीजाय नमः गुह्ये । सोऽहं शक्तये नमः पादयोः । ऐं कीलकाय नमः नाभौ । श्रीरामचन्द्रप्रसादसिद्ध्यर्थे श्रीगुरोराज्ञया जपे विनियोगाय नमः । सर्वाङ्गे करन्यासः / हृदयादि न्यासः । हंसां अङ्गुष्ठाभ्यां नमः हृदयाय नमः ।…

श्रीराधामहामन्त्राः

 || श्रीराधामहामन्त्राः || ॥ अथ श्रीराधामहामन्त्रः ॥ ॥ क्लीं श्रीं राधिकायै स्वाहा ॥ ॐ अस्य श्रीराधिकामन्त्रस्य, अगस्त्य ऋषिः, जगती छन्दः, श्रीराधिकापरमेश्वरी देवता, क्लीं बीजं, स्वाहा शक्तिः, क्लीं श्रीं कीलकम्, श्रीकृष्णवश्यार्थे जपे विनियोगः । ऋष्यादिन्यासः अगस्त्य ऋषये नमः शिरसि, जगती छन्दसे नमः मुखे, राधिकादेवतायै नमः हृदये, क्लीं बीजाय नमः गुह्ये, श्रीस्वाहाशक्तये नमः पादयोः, क्लीं श्रीं कालिकायै…

अद्वैतमालामन्त्रः

|| अद्वैतमालामन्त्रः || वराभयकरं देवं सच्चिदानन्दविग्रहम् । दत्तात्रेयं गुरुं ध्यात्वा मालामन्त्रं पठेच्छुचिः ॥ १॥ ॐ नमो भगवते दत्तात्रेयाय सच्चिदानन्दविग्रहायादृश्यत्वादिगुणकाय नित्यशुद्धबुद्धमुक्तस्वभावायासङ्गतायेक्षामात्रेण प्रकृतिप्रवर्तकायाजायाव्यक्तात्मने भूतेश्वराय सद्धर्मत्राणार्थं योगमाययाविष्कृत- शुद्धसत्त्वस्वरूपायाच्युत भवबन्धं विमोचय विमोचया ऽपापविद्धासक्ततयाश्रमोचितकर्माणि साधय साधय श्रीमन् साधनसम्पदं देहि देहि सद्गुरूत्तम गुरूपसत्त्या श्रवणाद्यभ्यासपूर्वकं भवत्पदभक्तिं वितर वितरा ऽऽद्य लयविक्षेपादीन्परिहर परिहर श्रीहरेऽसम्भावनादिडाकिनीर्जहि जहि क्लेशकर्मविपाकाशयवर्जिताविद्यादिक्लेशान्नाशय नाशय हृषीकेशार्थदोषदृष्ट्या प्रमाथीन्द्रियाणि वशीकुरु वशीकुरु सर्वान्तर्यामिन् वैराग्याभ्यासवशाच्चञ्चलं मन…

एकाक्षरकृष्णमन्त्रम्

|| एकाक्षरकृष्णमन्त्रम् || ॐ पूर्णज्ञानात्मने हृदयाय नमः । ॐ पूणैश्वर्यात्मने शिरसे स्वाहा । ॐ पूर्णपरमात्मने शिखायै वषट् । ॐ पूर्णानन्दात्मने कवचाय हुं । ॐ पूर्णतेजात्मने नेत्राभ्यां वौषट् । ॐ पूर्णशक्त्यात्मने अस्त्राय फट् । इति दिग्बन्धः ॥ एकाक्षर श्रीकृष्णमहामन्त्रस्य – ब्रह्मा ऋषिः – निचृत् गायत्री छन्दः – श्रीकृष्णो देवता – श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥ ध्यानम् ध्यायेद्धरिं…

శివ మానస పూజ

|| Shiva Manasa Puja || రత్నైః కల్పితమాసనం హిమజలైః స్నానం చ దివ్యాంబరం నానారత్న విభూషితం మృగమదా మోదాంకితం చందనమ్ । జాతీ చంపక బిల్వపత్ర రచితం పుష్పం చ ధూపం తథా దీపం దేవ దయానిధే పశుపతే హృత్కల్పితం గృహ్యతామ్ ॥ 1 ॥ సౌవర్ణే నవరత్నఖండ రచితే పాత్రే ఘృతం పాయసం భక్ష్యం పంచవిధం పయోదధియుతం రంభాఫలం పానకమ్ । శాకానామయుతం జలం రుచికరం కర్పూర ఖండోజ్జ్చలం తాంబూలం మనసా మయా విరచితం…

माँ लक्ष्मी मंत्र

|| माँ लक्ष्मी मंत्र || ॐ श्रीं ह्रीं क्लीं त्रिभुवन महालक्ष्म्यै अस्मांक दारिद्र्य नाशय प्रचुर धन देहि देहि क्लीं ह्रीं श्रीं ॐ । ॐ श्रीं ह्रीं क्लीं ऐं सौं ॐ ह्रीं क ए ई ल ह्रीं ह स क ह ल ह्रीं सकल ह्रीं सौं ऐं क्लीं ह्रीं श्री ॐ। ॐ ह्री श्रीं क्रीं श्रीं…

लक्ष्मी ध्यान मंत्र लाभ सहित

|| लक्ष्मी ध्यान मंत्र || या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्ष गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया । या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥ || लक्ष्मी ध्यान मंत्र के जाप के लाभ || धन, समृद्धि और सुख-समृद्धि प्राप्त होती है। सौभाग्य और सफलता प्राप्त होती है। आध्यात्मिक विकास में मदद मिलती है। मन शांत…

श्रीगणेशद्वादशाङ्गेषुमन्त्राः

|| श्रीगणेशद्वादशाङ्गेषुमन्त्राः || ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अर्चनं द्वादशाङ्गेषु यः कुर्यान् मन्त्रपूर्वकम् । सर्वाङ्गलेपनेनैव तत्र मन्त्रान् श‍ृणु प्रभो ॥ ११॥ गणेशोच्छिष्टगन्धं वै गृह्यादौ नियतो न्यसेत् । स्वानन्दवासिने जप्त्वा नमो मूर्धानमर्चयेत् ॥ १२॥ ललाटं गणनाथाय नम उच्चार्य चार्चयेत् । दक्षिणं कर्णमूलं च गजकर्णाय वै नमः ॥ १३॥ वामकर्णं तथा दक्ष शूर्पकर्णाय ते नमः…

गणपतिमालामन्त्राः

|| गणपतिमालामन्त्राः|| ॐ क्लीं ह्रीं श्रीं ऐं ग्लौं ॐ ह्रीं क्रौं गं ॐ नमो भगवते महागणपतये स्मरणमात्रसन्तुष्टाय सर्वविद्याप्रकाशाय सर्वकामप्रदाय भवबन्धविमोचनाय ह्रीं सर्वभूतबन्धनाय क्रों साध्याकर्षणाय क्लीं जगत्त्रय वशीकरणाय सौः सर्वमनःक्षोभणाय श्रीं महासम्पत्प्रदाय ग्लौं भूमण्डलाधिपत्यप्रदाय महाज्ञानप्रदाय चिदानन्दात्मने गौरीनन्दनाय महायोगिने शिवप्रियाय सर्वानन्दवर्धनाय सर्वविद्याप्रकाशनप्रदाय द्रां चिरञ्जीविने ब्लूं सम्मोहनाय ॐ मोक्षप्रदाय, फट् वशीकुरु वशीकुरु, वौषडाकर्षणाय हुं विद्वेषणाय विद्वेषय विद्वेषय, फट्…

शिव आवाहन मंत्र लाभ सहित

|| शिव आवाहन मंत्र || ॐ मृत्युंजय परेशान जगदाभयनाशन । तव ध्यानेन देवेश मृत्युप्राप्नोति जीवती ।। वन्दे ईशान देवाय नमस्तस्मै पिनाकिने । आदिमध्यांत रूपाय मृत्युनाशं करोतु मे ।। नमस्तस्मै भगवते कैलासाचल वासिने । नमोब्रह्मेन्द्र रूपाय मृत्युनाशं करोतु मे ।। त्र्यंबकाय नमस्तुभ्यं पंचस्याय नमोनमः । नमो दोर्दण्डचापाय मम मृत्युम् विनाशय ।। नमोर्धेन्दु स्वरूपाय नमो दिग्वसनाय च…

राम राम रामेति मंत्र

राम रामेति एक श्लोक है जिसका अर्थ है “राम का नाम जपना” याँ “राम का स्मरण करना”। और इसका जाप, सम्पूर्ण विष्णु सहस्त्रनाम याँ भगवान विष्णु के 1000 नामों के जाप के समतुल्य है। राम रामेति रामेति रमे रामे मनोरमे मंत्र राम रामेति रामेति रमे रामे मनोरमे। सह्स्रनाम तत्तुल्यं राम नाम वरानने॥ राम राम रामेति…

शिव नमस्कार मंत्र

|| Shiv Namaskar Mantra || ॥ शिवनमस्कार ॥ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च । मयस्कराय च नमः शिवाय च शिवतराय च ॥ १॥ ईशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु दाशिवोम् ॥ २॥ तत्पुरुषाय विद्दाहे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥ ३॥ अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः सर्वेभ्यः सर्वशर्वेभ्यो नमस्तेऽस्तु रुद्ररूपेभ्यः ॥ ४॥…

एकविंशतिगणेशमन्त्राः

|| एकविंशतिगणेशमन्त्राः || अथातः सम्प्रवक्ष्यामि चैकविंशतिसङ्ख्यकान् । गणेशान्राजमातङ्ग्या सम्बद्धान् योगिनीयुतान् ॥ १॥ बीजषट्कं गणेशस्य ङेऽन्तं तन्नाम चोच्चरेत् । नमोऽन्ता मनवस्तेषां क्रमान्नामानि वच्म्यहम् ॥ २॥ अग्रे पृष्ठे द्विदन्तादिद्वितुण्डाक्षो विनायकः । ज्येष्ठो विनायकश्चैव तथा गजविनायकः ॥ ३॥ विनायकः कालसंज्ञो नागेशाख्यो विनायकः । अथान्तर्गृहमावृत्य स्थिताञ्छृणु विनायकान् ॥ ४॥ तथा सृष्टिगणेशश्च यक्षविघ्नेश एव च । गजकर्णश्चित्रघण्टः स्यान्मङ्गलविनायकः ॥ ५॥…

महामृत्युंजय मंत्र

|| महामृत्युंजय मंत्र || ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥ महामृत्युंजय मंत्र का अर्थ :- हम त्रि-नेत्रीय वास्तविकता का चिंतन करते हैं जो जीवन की मधुर परिपूर्णता को पोषित करता है और वृद्धि करता है। ककड़ी की तरह हम इसके तने से अलग (मुक्त) हों, अमरत्व से नहीं बल्कि मृत्यु…

शिव गायत्री मंत्र

||  Shiv Gayatri Mantra || इस मंत्र का जाप करने से सुख, समृद्धि और एश्वर्य की प्राप्ति होती है। ये मंत्र आपके पापों का भी नाश करता हैं। इस मंत्र का जाप करने से अकाल मृत्यु और गंभीर बीमारियों से मुक्ति मिलती है। शिव गायत्री मंत्र –  ॐ तत्पुरुषाय विदमहे, महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् |…

नरसिंह मंत्र

|| नरसिंह मंत्र || 1 नरसिंह भगवान का बीज मंत्र ॐ श्री लक्ष्मीनृसिंहाय नम:।। 2 संकटमोचन नरसिंह मंत्र ध्याये न्नृसिंहं तरुणार्कनेत्रं सिताम्बुजातं ज्वलिताग्रिवक्त्रम्। अनादिमध्यान्तमजं पुराणं परात्परेशं जगतां निधानम्।। 3 आपत्ति निवारक नरसिंह मंत्र ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्। नृसिंहं भीषणं भद्रं मृत्यु मृत्युं नमाम्यहम्॥ 4 नरसिंह गायत्री मंत्र ॐ वज्रनखाय विद्महे तीक्ष्ण दंष्ट्राय धीमहि…

धनवन्तरी मंत्र

|| धनवन्तरी मंत्र || 1 ॐ धन्वन्तरये नमः॥ 2 ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूपाय श्रीधन्वन्तरीस्वरूपाय श्रीश्रीश्री औषधचक्राय नारायणाय नमः॥ ॐ नमो भगवते धन्वन्तरये अमृतकलशहस्ताय सर्व आमय विनाशनाय त्रिलोकनाथाय श्रीमहाविष्णुवे नम: 3 “नमनि धन्वंतरी आदि देवं, सुरसुर वंदीथम पद पद्मम, लोके जरा रुग्भयमृत्यु नशकम, दाताराम ईशम विविदौषधिनाम“ 4…

नन्दिकेश्वर मंत्र

|| नन्दिकेश्वर मंत्र || 1 ॐ तत्पुरुषाय विद्महे, नन्दिकेश्वराय धीमहि, तन्नो वृषभ: प्रचोदयात् ।। 2 ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिः प्रचोदयात् || 3 ॐ शिववाहनाय विद्महे तुण्डाय धीमहि, तन्नो नन्दी: प्रचोदयात! 4 भवेशं भवेशानमीड्यं सुरेशं विभुं विश्वनाथं भवानीसमार्द्रम् । शरच्चन्द्रगात्रं सुधापूर्णनेत्रं भजे नन्दिकेशं दरिद्रार्तिनाशम् ॥ १ ॥ देवादिदेव हे पार्वती-प्रिय नन्दिकेश! 5 हिमाद्रौ…

नारायण मंत्र

|| नारायण मंत्र || ॐ नमो नारायण। श्री मन नारायण नारायण हरि हरि। श्री कृष्ण गोविन्द हरे मुरारे। हे नाथ नारायण वासुदेवाय।। कृष्णाय वासुदेवाय हरये परमात्मने । प्रणत क्लेश नाशाय गोविन्दाय नमो नमः। नारायणाय विद्महे। वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये: अमृतकलश हस्ताय सर्वभय विनाशाय सर्वरोगनिवारणाय त्रिलोकपथाय त्रिलोकनाथाय…

वरुण मंत्र

|| वरुण मंत्र || ॐ जल बिम्बाय विद्महे! नील पुरुषाय धीमहि! तन्नो वरुण: प्रचोदयात्॥ “ॐ अपां पतये वरुणाय नमः” नमोस्तु लोकेश्वर पाश पाने यादौ, गणैर्वन्दित पाद् पद्मम। पीठेऽत्रय देवेश गृहाण पूजां, पाहि त्वमस्यमान भगवन्नमस्ते।। ॐ धुवासु त्वासु क्षितिषु क्षियंतोव्य अस्मत्पाशं वरुणो मुमोचत् अवो वन्वाना अदिते रूपस्था द्यूयं पात स्वस्तिभि: सदा नः स्वः || ॐ वाम…

पृथ्वी मंत्र

|| पृथ्वी मंत्र || ॐ पृथ्वीदेव्यै विद्महे सहस्रमूर्तयै धीमहि तन्नो पृथ्वी: प्रचोदयात् || ॐ पृथ्वीदैव्यै विद्महे धराभूर्तये धीमहि तन्नः पृथ्वी प्रचोदयात्। ॐ समुद्र वसने देवी पर्वतस्तन मंडिते | विष्णुपत्नीं नमस्तुभ्यं पादस्पर्श क्षमस्व में ||

राम मंत्र

|| राम मंत्र || 1. शक्तिशाली राम मंत्र रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताया: पतये नमः 2. धन-संपदा के लिए राम मंत्र ॐ क्लीं नमो भगवते रामचन्द्राय सकलजन वश्यकराय स्वाह: || 3. श्री राम गायत्री मंत्र ॐ दाशरथये विद्महे सीतावल्लभाय धीमहि, तन्नो राम प्रचोदयात्॥ 4. कोदण्ड राम मंत्र श्री राम जय राम कोदण्ड राम॥…

तुलसी मंत्र

|| तुलसी मंत्र || 1. महाप्रसाद जननी सर्व सौभाग्यवर्धिनी। आधि व्याधि हरा नित्यं तुलसी त्वं नमोस्तुते.. 2. तुलसी गायत्री मंत्र ॐ तुलसीदेव्यै च विद्महे, विष्णुप्रियायै च धीमहि, तन्नो वृन्दा प्रचोदयात् ।। 3. वृंदा देवी-अष्टक: गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे । बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम् ॥ १॥ 4. समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन् । दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम् ॥ ३॥ 5. ॐ…

राधा मंत्र

|| राधा मंत्र || 1- षडक्षर राधामंत्र ‘श्री राधायै स्‍वाहा।’ य‍ह मंत्र धर्म, अर्थ आदि को प्रकाशित करने वाला है। इसे मंत्र का 108 बार जाप करने से राधा रानी की विशेष कृपा प्राप्‍त होती है। 2- सप्‍ताक्षर राधामंत्र · ऊं ह्नीं राधिकायै नम:। · ऊं ह्नीं श्री राधायै स्‍वाहा। इस मंत्र को लक्ष्‍मी प्राप्‍ति…

शक्ति मंत्र

|| शक्ति मंत्र || 1. सर्वबाधा मुक्ति मंत्र सर्वाबाधाविनिर्मुक्तो, धनधान्यसुतान्वितः। मनुष्यो मत्प्रसादेन भविष्यति न संशयः।। 2. आदि शक्ति मंत्र आदि शक्ति, आदि शक्ति, आदि शक्ति, नमो नमो सरब शक्ति, सरब शक्ति, सरब शक्ति, नमो नमो प्रीतम भगवती, प्रीतम भगवती, प्रीतम भगवती, नमो नमो कुण्डलिनी माता शक्ति, माता शक्ति, नमो नमो || 3. शक्ति प्राप्ति का…

अन्नपूर्णा मंत्र

|| अन्नपूर्णा मंत्र || 1. कैलासाचलकन्दरालयकरी गौरी उमाशङ्करी कौमारी निगमार्थगोचरकरी ओङ्कारबीजाक्षरी। मोक्षद्वारकपाटपाटनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 2. योगानन्दकरी रिपुक्षयकरी धर्मार्थनिष्ठाकरी चन्द्रार्कानलभासमानलहरी त्रैलोक्यरक्षाकरी। सर्वैश्वर्यसमस्तवाञ्छितकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 3. दृश्यादृश्यविभूतिवाहनकरी ब्रह्माण्डभाण्डोदरी लीलानाटकसूत्रभेदनकरी विज्ञानदीपाङ्कुरी। श्रीविश्वेशमनःप्रसादनकरी काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 4. नानारत्नविचित्रभूषणकरी हेमाम्बराडम्बरी मुक्ताहारविलम्बमानविलसद्वक्षोजकुम्भान्तरी। काश्मीरागरुवासिताङ्गरुचिरे काशीपुराधीश्वरी भिक्षां देहि कृपावलम्बनकरी मातान्नपूर्णेश्वरी।। 5. नित्यानन्दकरी वराभयकरी सौन्दर्यरत्नाकरी निर्धूताखिलघोरपावनकरी…

गरुड़ मंत्र

|| गरुड़ मंत्र || 1. गरीबी दूर करने का मंत्र ॐ जूं स: 2. संजीवनी मंत्र यक्षि ओम उं स्वाहा 3. ॐ पक्षिराजाय विद्महे पक्षिदेवाय धीमहि तन्नो पक्षिः प्रचोदयात् || 4 गरुड़ गायत्री मंत्र ॐ तत्पुरूषाय विद्महे, सुवर्णपक्षाय धीमहि, तन्नो गरुड: प्रचोदयात् || 5. विष्णुरेकादशी गंगा तुलसीविप्रधेवनः। असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी।।

नवग्रह मंत्र

|| नवग्रह मंत्र || 1. सूर्य मंत्र: बीज मंत्र: ॐ ह्रीं ह्रौं सूर्याय नमः। आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च॥ हिरण्येन सविता रक्षेन देवो यति भुवनानि पश्यन्। सूर्यमावाहयामि, स्थापयामि, पूजयामि, नमस्करोमि॥ 2. चन्द्र मंत्र: बीज मंत्र: ॐ ऐं क्लीं सोमाय नमः। इमं देवा असपत्न ग्वं सुवध्वं महते क्षत्राय , महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रिस्येन्द्रियाय। इममममुष्य…

वैदिक मंत्र

|| वैदिक मंत्र || 1. पूर्णाहुति मंत्र: ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ 2. पवमान मंत्र: ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मा अमृतं गमय। ॐ शान्तिः शान्तिः शान्तिः॥ 3. शिव षडाक्षरी मंत्र : ॐ नम शिवाय 4. स्वस्तिक मंत्र ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः…

धन्वंतरि मंत्र

॥ ॐ धन्वंतराये नमः॥ आरोग्य प्राप्ति हेतु धन्वंतरि देव का पौराणिक मंत्र ॐ नमो भगवते महासुदर्शनाय वासुदेवाय धन्वंतराये: अमृतकलश हस्ताय सर्व भयविनाशाय सर्व रोगनिवारणाय त्रिलोकपथाय त्रिलोकनाथाय श्री महाविष्णुस्वरूप श्री धनवंतरी स्वरूप श्री श्री श्री औषधचक्र नारायणाय नमः॥ अर्थात् :- परम भगवन को, जिन्हें सुदर्शन वासुदेव धन्वंतरि कहते हैं, जो अमृत कलश लिए हैं, सर्व भयनाशक…

गणेश अंग पूजा मंत्र

|| गणेश अंग पूजा मंत्र || गणेश अंग पूजा भगवान गणेश को समर्पित एक विशेष पूजा विधि है। इसमें भगवान के प्रत्येक अंग को अलग-अलग मंत्रों से पूजा जाता है। यह माना जाता है कि इस पूजा से भगवान गणेश शीघ्र प्रसन्न होते हैं और भक्तों की सभी मनोकामनाएं पूरी करते हैं। सनातन धर्म में…

मां सरस्वती मंत्र

|| मां सरस्वती मंत्र || 1. सरस्वती मूल मंत्र: ॐ श्रीं ह्रीं सरस्वत्यै नमः ॥ 2. विद्या-दायिनी सरस्वती मंत्र: सरस्वती नमस्तुभ्यं, वरदे कामरूपिणी। विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा॥ 3. सरस्वती वंदना मंत्र या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता, या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना। या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजिता, सा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥

गोवर्धन मंत्र

|| गोवर्धन मंत्र || गोवर्धन धराधार गोकुल त्राणकारक। विष्णुबाहु कृतोच्छ्राय गवां कोटिप्रभो भव।।” श्री कृष्ण का शक्तिशाली मंत्र “श्री कृष्णाय वयं नुम: सच्चिदानंदरूपाय विश्वोत्पत्यादिहेतवे। तापत्रयविनाशाय श्रीकृष्णाय वयं नुम:।। ॐ देविकानन्दनाय विधमहे वासुदेवाय धीमहि तन्नो कृष्ण:प्रचोदयात”

छठ पूजा मंत्र

|| छठ पूजा मंत्र || छठ पूजा में सूर्य देव को अर्घ्य देने का विशेष महत्व है। अर्घ्य देते समय इन मंत्रों का जाप करने समय सूर्य देव शीघ्र प्रसन्न होते हैं। ऊँ ऐही सूर्यदेव सहस्त्रांशो तेजो राशि जगत्पते। अनुकम्पय मां भक्त्या गृहणार्ध्य दिवाकर:।। ॐ सूर्याय नमः। ॐ आदित्याय नमः। ॐ नमो भास्कराय नमः। ॐ…

Sri Bala Tripurasundari Triyakshari Mantra

|| Sri Bala Tripurasundari Triyakshari Mantra || (śāpōddhāraḥ – ōṁ aiṁ aiṁ sauḥ, klīṁ klīṁ aiṁ, sauḥ sauḥ klīm | iti śatavāraṁ japēt |) asya śrībālātripurasundarī mahāmantrasya dakṣiṇāmūrtiḥ r̥ṣiḥ (śirasi), paṅktiśchandaḥ (mukhē) śrībālātripurasundarī dēvatā (hr̥di), aiṁ bījaṁ (guhyē), sauḥ śaktiḥ (pādayōḥ), klīṁ kīlakaṁ (nābhau), śrībālātripurasundarī prītyarthē japē viniyōgaḥ | karanyāsaḥ – aiṁ aṅguṣṭhābhyāṁ namaḥ |…

ஶ்ரீ பா³லாத்ரிபுரஸுந்த³ரீ த்ர்யக்ஷரீ மந்த்ர꞉

|| ஶ்ரீ பா³லாத்ரிபுரஸுந்த³ரீ த்ர்யக்ஷரீ மந்த்ர꞉ || (ஶாபோத்³தா⁴ர꞉ – ஓம் ஐம் ஐம் ஸௌ꞉, க்லீம் க்லீம் ஐம், ஸௌ꞉ ஸௌ꞉ க்லீம் । இதி ஶதவாரம் ஜபேத் ।) அஸ்ய ஶ்ரீபா³லாத்ரிபுரஸுந்த³ரீ மஹாமந்த்ரஸ்ய த³க்ஷிணாமூர்தி꞉ ருஷி꞉ (ஶிரஸி), பங்க்திஶ்ச²ந்த³꞉ (முகே²) ஶ்ரீபா³லாத்ரிபுரஸுந்த³ரீ தே³வதா (ஹ்ருதி³), ஐம் பீ³ஜம் (கு³ஹ்யே), ஸௌ꞉ ஶக்தி꞉ (பாத³யோ꞉), க்லீம் கீலகம் (நாபௌ⁴), ஶ்ரீபா³லாத்ரிபுரஸுந்த³ரீ ப்ரீத்யர்தே² ஜபே விநியோக³꞉ । கரந்யாஸ꞉ – ஐம் அங்கு³ஷ்டா²ப்⁴யாம் நம꞉ । க்லீம்…

Join WhatsApp Channel Download App