Download HinduNidhi App
Misc

मोरेश्वर स्तोत्र

Mayuresha Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| मोरेश्वर स्तोत्र ||

पुराणपुरुषं देवं नानाक्रीडाकरं मुदा।

मायाविनं दुर्विभाग्यं मयूरेशं नमाम्यहम्।

परात्परं चिदानन्दं निर्विकारं हृदिस्थितम्।

गुणातीतं गुणमयं मयूरेशं नमाम्यहम्।

सृजन्तं पालयन्तं च संहरन्तं निजेच्छया।

सर्वविघ्नहरं देवं मयूरेशं नमाम्यहम्।

नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम्।

नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्।

इन्द्रादिदेवतावृन्दैर- भिष्टतमहर्निशम्।

सदसद्वक्तमव्यक्तं मयूरेशं नमाम्यहम्।

सर्वशक्तिमयं देवं सर्वरूपधरं विभुम्।

सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम्।

पार्वतीनन्दनं शम्भोरानन्द- परिवर्धनम्।

भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्।

मुनिध्येयं मुनिनुतं मुनिकामप्रपूरकम्।

समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्।

सर्वज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम्।

सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्।

अनेककोटि- ब्रह्माण्डनायकं जगदीश्वरम्।

अनन्तविभवं विष्णुं मयूरेशं नमाम्यहम्।

इदं ब्रह्मकरं स्तोत्रं सर्वपापप्रनाशनम्।

कारागृहगतानां च मोचनं दिनसप्तकात्।

आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं शुभम्।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
मोरेश्वर स्तोत्र PDF

Download मोरेश्वर स्तोत्र PDF

मोरेश्वर स्तोत्र PDF

Leave a Comment