Download HinduNidhi App
Misc

नटराज प्रसाद स्तोत्र

Nataraja Prasada Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी
Share This

|| नटराज प्रसाद स्तोत्र ||

प्रत्यूहध्वान्तचण्डांशुः प्रत्यूहारण्यपावकः।

प्रत्यूहसिंहशरभः पातु नः पार्वतीसुतः।

चित्सभानायकं वन्दे चिन्ताधिकफलप्रदम्।

अपर्णास्वर्णकुम्भाभकुचाश्लिष्टकलेवरम्।

विराड्ढृदयपद्मस्थत्रिकोणे शिवया सह।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

श्रुतिस्तम्भान्तरेचक्रयुग्मे गिरिजया‌ सह ।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

शिवकामीकुचाम्भोजसव्यभागविराजितः।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

करस्थडमरुध्वानपरिष्कृतरवागमः।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

नारदब्रह्मगोविन्दवीणातालमृदङ्गकैः।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

जैमिनिव्याघ्रपाच्छेषस्तु तिस्मेरमुखाम्बुजः।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

तिल्वविप्रैस्त्रयीमार्गपूजिताङ्घ्रिसरोरुहः।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

मन्त्रनूपुरपत्पद्मझणज्झणितदिन्द्मुखः।

स यो नः कुरुते लास्यमष्टलक्ष्मीः प्रयच्छतु।

सम्पत्प्रदमिदं स्तोत्रं प्रातरुत्थाय यः पठेत्।

अचलां श्रियमाप्नोति नटराजप्रसादतः।

Found a Mistake or Error? Report it Now

Download HinduNidhi App
नटराज प्रसाद स्तोत्र PDF

Download नटराज प्रसाद स्तोत्र PDF

नटराज प्रसाद स्तोत्र PDF

Leave a Comment