नवग्रह भुजंग स्तोत्र PDF

नवग्रह भुजंग स्तोत्र PDF

Download PDF of Navagraha Bhujanga Stotram Hindi

MiscStotram (स्तोत्र संग्रह)हिन्दी

|| नवग्रह भुजंग स्तोत्र || दिनेशं सुरं दिव्यसप्ताश्ववन्तं सहस्रांशुमर्कं तपन्तं भगं तम्। रविं भास्करं द्वादशात्मानमार्यं त्रिलोकप्रदीपं ग्रहेशं नमामि। निशेशं विधुं सोममब्जं मृगाङ्कं हिमांशुं सुधांशुं शुभं दिव्यरूपम। दशाश्वं शिवश्रेष्ठभाले स्थितं तं सुशान्तं नु नक्षत्रनाथं नमामि। कुजं रक्तमाल्याम्बरैर्भूषितं तं वयःस्थं भरद्वाजगोत्रोद्भवं वै। गदावन्तमश्वाष्टकैः सम्भ्रमन्तं नमामीशमङ्गारकं भूमिजातम्। बुधं सिंहगं पीतवस्त्रं धरन्तं विभुं चात्रिगोत्रोद्भवं चन्द्रजातम्। रजोरूपमीड्यं पुराणप्रवृत्तं शिवं सौम्यमीशं...

READ WITHOUT DOWNLOAD
नवग्रह भुजंग स्तोत्र
Share This
नवग्रह भुजंग स्तोत्र PDF
Download this PDF