नवग्रह शरणागति स्तोत्र PDF हिन्दी
Download PDF of Navagraha Sharanagati Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
नवग्रह शरणागति स्तोत्र हिन्दी Lyrics
|| नवग्रह शरणागति स्तोत्र ||
सहस्रनयनः सूर्यो रविः खेचरनायकः|
सप्ताश्ववाहनो देवो दिनेशः शरणं मम|
तुहिनांशुः शशाङ्कश्च शिवशेखरमण्डनः|
ओषधीशस्तमोहर्ता राकेशः शरणं मम|
महोग्रो महतां वन्द्यो महाभयनिवारकः|
महीसूनुर्महातेजा मङ्गलः शरणं मम|
अभीप्सितार्थदः शूरः सौम्यः सौम्यफलप्रदः|
पीतवस्त्रधरः पुण्यः सोमजः शरणं मम|
धर्मसंरक्षकः श्रेष्ठः सुधर्माधिपतिर्द्विजः|
सर्वशास्त्रविपश्चिच्च देवेज्यः शरणं मम|
समस्तदोषविच्छेदी कविकर्मविशारदः|
सर्वज्ञः करुणासिन्धु- र्दैत्येज्यः शरणं मम|
वज्रायुधधरः काकवाहनो वाञ्छितार्थदः|
क्रूरदृष्टिर्यमभ्राता रविजः शरणं मम|
सैंहिकेयोऽर्द्धकायश्च सर्पाकारः शुभङ्करः|
तमोरूपो विशालाक्ष असुरः शरणं मम|
दक्षिणाभिमुखः प्रीतः शुभो जैमिनिगोत्रजः|
शतरूपः सदाराध्यः सुकेतुः शरणं मम
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनवग्रह शरणागति स्तोत्र

READ
नवग्रह शरणागति स्तोत्र
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
