पंचमुख हनुमत्कवचम् PDF

पंचमुख हनुमत्कवचम् PDF

Download PDF of Panchamukha Hanuman Kavcham Marathi

MiscKavach (कवच संग्रह)मराठी

|| पंचमुख हनुमत्कवचम् || ॥ पंचमुख हनुमत्कवचम् ॥ अस्य श्री पंचमुखहनुमन्मंत्रस्य ब्रह्मा ऋषिः गायत्रीछंदः पंचमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बंधः । श्री गरुड उवाच । अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1 ॥ पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्...

READ WITHOUT DOWNLOAD
पंचमुख हनुमत्कवचम्
Share This
पंचमुख हनुमत्कवचम् PDF
Download this PDF