पञ्चमुख हनुमत्कवचम् PDF

Download PDF of Panchamukha Hanuman Kavcham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत

|| पञ्चमुख हनुमत्कवचम् || ॥ पञ्चमुख हनुमत्कवचम् ॥ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः गायत्रीछन्दः पञ्चमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बन्धः । श्री गरुड उवाच । अथ ध्यानं प्रवक्ष्यामि शृणु सर्वाङ्गसुन्दरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1 ॥ पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्...

READ WITHOUT DOWNLOAD
पञ्चमुख हनुमत्कवचम्
Share This
Download this PDF