|| परमेश्वरस्तोत्रम् ||
जगदीश सुधीश भवेश विभो
परमेश परात्पर पूत पितः ।
प्रणतं पतितं हतबुद्धिबलं
जनतारण तारय तापितकम् ॥ १॥
गुणहीनसुदीनमलीनमतिं
त्वयि पातरि दातरि चापरतिम् ।
तमसा रजसावृतवृत्तिमिमं
जनतारण तारय तापितकम् ॥ २॥
मम जीवनमीनमिमं पतितं
मरुघोरभुवीह सुवीहमहो ।
करुणाब्धिचलोमिर्जलानयनं
जनतारण तारय तापितकम् ॥ ३॥
भववारण कारण कर्मततौ
भवसिन्धुजले शिव मग्नमतः ।
करुणाञ्च समर्प्य तरिं त्वरितं
जनतारण तारय तापितकम् ॥ ४॥
अतिनाश्य जनुर्मम पुण्यरुचे
दुरितौघभरैः परिपूर्णभुवः ।
सुजघण्यमगण्यमपुण्यरुचिं
जनतारण तारय तापितकम् ॥ ५॥
भवकारक नारकहारक हे
भवतारक पातकदारक हे ।
हर शङ्कर किङ्करकर्मचयं
जनतारण तारय तापितकम् ॥ ६॥
तृषितञ्चरमस्मि सुधां हित मे-
ऽच्युत चिन्मय देहि वदान्यवर ।
अतिमोहवशेन विनष्टकृतं
जनतारण तारय तापितकम् ॥ ७॥
प्रणमामि नमामि नमामि भवं
भवजन्मकृतिप्रणिषूदनकम् ।
गुणहीनमनन्तमितं शरणं
जनतारण तारय तापितकम् ॥ ८॥
इति परमेश्वरस्तोत्रं सम्पूर्णम् ।
Found a Mistake or Error? Report it Now