Parvati Ji

श्रीपार्वतीश्रीकण्ठस्तुतिः

Parvatishrikanthastutih Sanskrit

Parvati JiStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीपार्वतीश्रीकण्ठस्तुतिः ||

(श्रीगरलपुरप्रवेशकाले)
आसन्बहवो घस्रा मातस्त्वच्चरणदर्शनं हित्वा
पार्वति कृतार्थतां खलु गमितस्त्वत्पाददर्शनादद्य ॥ १॥

सच्चित्सुखस्वरूपां ब्रह्मैतत्पश्यतेन्दुशीर्षाख्यम् ।
इति वदति शैलतनया साक्षान्नूनं प्रसारिताङ्गुल्या ॥ २॥

भक्तानां पापवृक्षौघच्छेदनायेन्दुशेखर ।
बिभर्षि पट्टसं रत्नत्सरुं किं लोकशङ्कर ॥ ३॥

स्पृष्टस्य चैकेन पदासुरस्य महत्पदं मुक्तिरभूत्किलास्य ।
स्पर्शेऽन्यपादस्य फलं हि दातुं नास्तीत्यतो व्योम्नि दधासि चान्यम् ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचिता श्रीपार्वतीश्रीकण्ठस्तुतिः सम्पूर्णा ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीपार्वतीश्रीकण्ठस्तुतिः PDF

श्रीपार्वतीश्रीकण्ठस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App