Misc

पुष्टिपति स्तोत्रम् (देवर्षि कृतम्)

Pushtipati Stotram Devarshi Krutam Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) ||

देवर्षय ऊचुः ।
जय देव गणाधीश जय विघ्नहराव्यय ।
जय पुष्टिपते ढुण्ढे जय सर्वेश सत्तम ॥ १ ॥

जयानन्त गुणाधार जय सिद्धिप्रद प्रभो ।
जय योगेन योगात्मन् जय शान्तिप्रदायक ॥ २ ॥

जय ब्रह्मेश सर्वज्ञ जय सर्वप्रियङ्कर ।
जय स्वानन्दपस्थायिन् जय वेदविदांवर ॥ ३ ॥

जय वेदान्तवादज्ञ जय वेदान्तकारण ।
जय बुद्धिधर प्राज्ञ जय सर्वामरप्रिय ॥ ४ ॥

जय मायामये खेलिन् जयाव्यक्त गजानन ।
जय लम्बोदरः साक्षिन् जय दुर्मतिनाशन ॥ ५ ॥

जयैकदन्तहस्तस्त्वं जयैकरदधारक ।
जय योगिहृदिस्थ त्वं जय ब्राह्मणपूजित ॥ ६ ॥

जय कर्म तपोरूप जय ज्ञानप्रदायक ।
जयामेय महाभाग जय पूर्णमनोरथ ॥ ७ ॥

जयानन्द गणेशान जय पाशाङ्कुशप्रिय ।
जय पर्शुधर त्वं वै जय पावनकारक ॥ ८ ॥

जय भक्ताभयाध्यक्ष जय भक्तमहाप्रिय ।
जय भक्तेश विघ्नेश जय नाथ महोदर ॥ ९ ॥

नमो नमस्ते गणनायकाय
नमो नमस्ते सकलात्मकाय ।
नमो नमस्ते भवमोचनाय
नमो नमस्तेऽतिसुखप्रदाय ॥ १० ॥

इति श्रीमन्मुद्गले महापुराणे एकदन्तचरिते पञ्चषष्टितमोऽध्याये देवर्षिकृत पुष्टिपति स्तोत्रम् ॥

Found a Mistake or Error? Report it Now

पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) PDF

Download पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) PDF

पुष्टिपति स्तोत्रम् (देवर्षि कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App