Download HinduNidhi App
Misc

श्रीसभापतिस्तोत्रम्

Sabhapati Stotram Sanskrit

MiscStotram (स्तोत्र निधि)संस्कृत
Share This

॥ श्रीसभापतिस्तोत्रम् ॥

ॐ श्रीगणेशाय नमः ।

यत्कारुण्यकटाक्षवीक्षणमहो जन्मादिदुःखापहं
यत्पादाम्बुजसेवनं तनुभृतां स्वात्मावबोधाङ्कुरं
यन्नामस्मरणं कृतान्तपरिहृत् संसारिणां तारकं
तं वन्दे गिरिजासहायममलं श्रीचित्सभानायकम् ॥ १॥

लोकानाहूय सर्वान्
डमरुकनिनदैर्घोरसंसारमग्नान्
दत्त्वाभीतिं दयालुः प्रणतभयहरं
कुञ्चितं पादपद्मम् ।
उद्धृत्येदं विमुक्तेरयनमिति
कराद् दर्शयन् प्रत्ययार्थं
बिभ्रद् वह्निं समायां कलयति
नटनं यः स पायाच्छिवो नः ॥ २॥

न परं पुरमस्ति पौण्डरीकाच्छिव-
गङ्गासदृशी न कापि सिन्धुः ।
अपि हेमसभानिभा न गोष्ठी
नटराजादधिको न कोऽपि देवः ॥ ३॥

घिभूतेरणुमात्रेण त्रिकालमनुलेपनम् ।
रोम रोम भवेल्लिङ्गं तच्छरीरं शिवालयम् ॥ ४॥

आर्द्रायामरुणोदयस्य समये चापे च लग्ने युते
पर्वं युक्तमयुक्तमेव नटनं सृष्ट्यादिमष्टोत्तरं (?) ।
देवैर्दानवमानुषाः सहगणाः संसेव्य मुक्तिप्रदम् ॥ ५॥

तेजो रौद्रमिदं शिवेन जगतो रक्षार्थमुत्पादितं
भूतप्रेतपिशाचरोगशमनं कालाग्निरुद्रात् स्वयम् ।
इष्टार्थप्रदमिष्टलोकगतिकृत् सिद्धयष्टकापादनं
भस्मेदं यदि निर्मलं गुरुकृपालब्धं सदा रक्षतु ॥ ६॥

शिवाच्युतभगे ऋक्षे चापमेषयुगे रवौ ।
कन्याकुम्भचतुर्दश्यां सिते स्नानं सभापतेः ॥ ७॥

धन्या केयं स्थिता ते शिरसि
शशिकला किं नु नामैतदस्या
नामैवास्यास्तदेतत् परिचितमपि
ते विस्मृतं कस्य हेतोः ।
नारीं पृच्छामि नेन्दुं कथयतु
विजया न प्रमाणं यदीन्दु-
र्देव्या निह्नोतुमिच्छोरिति
सुरसरितं शाठ्यमव्याद् विभोर्वः ॥ ८॥

भगवन् भूतभव्येश न जाने हितमात्मनः ।
त्वमेव सञ्चिन्त्य विभो हितं मे दातुमर्हसि ॥ ९॥

इति श्रीसभापतिस्तोत्रं समाप्तम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्रीसभापतिस्तोत्रम् PDF

श्रीसभापतिस्तोत्रम् PDF

Leave a Comment