|| सन्नामभूषणस्तोत्रम् ||
गोपालाय धराधरेन्द्रपतये स्वीयार्तिहत्रे सुर
त्रासाम्भोधिनिमग्नदेवनिचयोद्धर्त्रे यशोदात्मने ।
श्रीमन्नन्दसुताय गोपवनितासंलालिताय ध्रुवं
कण्ठस्थापितकौस्तुभाय जलदश्यामाय तुभ्यं नमः ॥ १॥
यन्नामलवसंस्पर्शान्न तिष्ठति पराश्रयः ।
तं गोपीहृदयानन्ददायकं प्रभुमाश्रये ॥ २॥
यन्नामसम्भावनया गजेन्द्रो ग्राहाद्विमुक्तः परमं पदं च ।
जगाम तन्नामशतं च साष्टकं वदाम्यहं भक्तियुतो यथामति ॥ ३॥
पूर्वं श्रीवासुदेवेन नाम्नामष्टोत्तरं शतम् ।
कृतं यस्य क्रमात्तस्य तत्तन्नामानुसारतः ॥ ४॥
छन्दोऽनुष्टुबृषिः कर्त्ता देवो गोवर्द्धनाधिपः ।
सर्वेष्टफलसिद्ध्यर्थे विनियोग उदाहृतः ॥ ५॥
गोपालः परमानन्दो यशोदानन्दनन्दनः ।
वसुदेवात्मजः श्रीशो वासुदेवः सनातनः ॥ ६।
पीताम्बरो जगत्त्राता माधवो भक्तवत्सलः ।
अनन्तकीर्तिर्यज्ञेशः सर्वज्ञः सर्वमङ्गलः ॥ ७॥
वनमाली सूर्यकोटिप्रतीकाशो महाबलः ।
विश्वम्भरः कृपासिन्धुः पुरुषः पुरुषोत्तमः ॥ ८॥
कौस्तुभोद्भासितोरस्कः कृपालुर्जगतां पतिः ।
मथुरागमनोद्भूतमङ्गलाक्रान्तगोकुलः ॥ ९॥
कालीयस्य फणोत्पन्नमणिभूषितविग्रहः ।
पद्मनाभः शेषशायी गोगोपगोपिकापतिः ॥ १०॥
निरञ्जनः प्रतापी च जगदानन्दकारकः ।
नटाकृतिर्यदूनां च कुलचूडामणिर्विभुः ॥ ११॥
कन्दर्पकोटिलावण्यः परमाद्भुतरूपधृक् ।
कमलाधिपतिः स्वामी सर्वदेवेशनायकः ॥ १२॥
चतुर्भुजश्चतुर्मूर्तिश्चतुर्वर्गविशारदः ।
नारायणः सर्वरूपः सर्वदा पूतमानसः ॥ १३॥
श्रीकृष्णः केशिसंहर्त्ता मुरारिर्देवकीसुतः ।
सर्वारिष्टान्तकः सर्वपूरकः सर्वभाववित् ॥ १४॥
खरदुष्टिनिराकर्त्ता तुलसीदासवल्लभः ।
पूरिताखिलभक्तादिहृद्युत्पन्नमनोरथः ॥ १५॥
उपेन्द्रः सर्वशक्तिश्च वरदेशो महोदधिः ।
सोमवंशोद्भवो विष्णुः सर्वात्मा सद्गुणार्णवः ॥ १६॥
गोपिकागृहसम्भूतनवनीतलवप्रियः ।
धूलिधूसरिताङ्गश्च कमलारुणलोचनः ॥ १७॥
गोवर्द्धनाद्रिधारी च तत्स्थिताखिलरक्षकः ।
प्रमेयोत्पन्नसद्भावसफलीकृतगोपिकः ॥ १८॥
तिरस्कृतहरीणाक्षः पूतनाप्राणघातकः ।
देवोऽच्युतो व्रजेशश्च सर्वधर्मपरायणः ॥ १९॥
वृन्दावनप्राणपतिः सत्यवक्ता धुरन्धरः ।
कृतरासादिसन्नृत्यसादीभूतवपुर्जनः ॥ २०॥
नन्दापदश्च संहर्त्ता बालगोपालचेष्टितः ।
दामोदरो विश्वमूर्तिर्धेनुकारिः प्रलम्बहा ॥ २१॥
वातासुरारिर्गोविन्दः कंसघ्नो गोकुलोत्सवः ।
देवेन्द्रदर्पसंहर्त्ता रुक्मिणीप्राणवल्लभः ॥ २२॥
समस्तदुष्टहर्त्ता च मोक्षदो गरुडध्वजः ।
योगीश्वरो जगत्पूज्यो महोदारचरित्रवान् ॥ २३॥
उद्वहः श्रीयशोदादिलालितो मधुसूदनः ।
समुद्रकोटिगम्भीरः सप्तलोकैकमण्डनः ॥ २४॥
जगदेकस्फुरत्ख्यातिर्धरासद्गतिनाशनः ।
सत्यभामाप्राणपतिर्यमुनाजलकौतुकी ॥ २५॥
सन्नामभूषणाख्यं वै स्तोत्रं यः प्रपठेत्सुधीः ।
कण्ठे लिखित्वा संस्थाप्य सोऽपि विष्णुर्न संशयः ॥ २६॥
गोकुलेशं नमस्कृत्य स्तुत्वा भक्त्या विचारितम् ।
तस्माद्गोपालभक्तानामस्तु बुद्धिप्रसारणम् ॥ २७॥
प्रोक्तानि यानि नामानि भूषारूपाणि तानि सः ।
दध्यादङ्गेषु सर्वेषु त्रैलोक्यविजयी भवेत् ॥ २८॥
इति सन्नामभूषणं स्तोत्रं समाप्तम् ।
Found a Mistake or Error? Report it Now