|| संसारमोहनं गणेशकवचम् ||
श्रीविष्णुरुवाच ।
संसारमोहनस्यास्य कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च बृहती देवो लम्बोदरः स्वयम् ॥ १॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
सर्वेषां कवचानान्ऽच सारभूतमिदं मुने ॥ २॥
ॐ गं हुं श्रीं गणेशाय स्वाहा मे पातु मस्तकम् ।
द्वात्रिंशदक्षरो मन्त्रो ललाटं मे सदाऽवतु ॥ ३॥
ॐ ह्रीं क्लीं श्रीं गमिति च सन्ततं पातु लोचनम् ।
तालुकं पातु विघ्नेशः सन्ततं धरणीतले ॥ ४॥
ॐ ह्रीं श्रीं क्लीमिति सन्ततं पातु नासिकाम् ।
ॐ गौं गं शूर्पकर्णाय स्वाहा पात्वधरं मम ॥ ५॥
दन्ताणि तालुकां जिह्वां पातु मे षोडशाक्षरः ॥ ६॥
ॐ लं श्रीं लम्बोदरायेति स्वाहा गण्डं सदाऽवतु ।
ॐ क्लीं ह्रीं विघ्ननाशाय स्वहा कर्णं सदाऽवतु ॥ ७॥
ॐ श्रीं गं गजाननायेति स्वाहा स्कन्धं सदाऽवतु ।
ॐ ह्रीं विनायकायेति स्वाहा पृष्ठं सदाऽवतु ॥ ८॥
ॐ क्लीं ह्रीमिति कङ्कालं पातु वक्षःस्थलन्ऽच गम् ।
पाणौ पादौ सदा पातु सर्वाङ्गं विघ्ननिघ्नकृत् ॥ ९॥ var करौ पादौ
प्राच्यां लम्बोदरः पातु आग्नेय्यां विघ्ननायकः ।
दक्षिणे पातु विघ्नेशो नैरृत्यान्तु गजाननः ॥ १०॥
पश्चिमे पार्वतीपुत्रो वायव्यां शङ्करात्मजः ।
कृष्णस्यांशश्चोत्तरे तु परिपूर्णतमस्य च ॥ ११॥
ऐशान्यामेकदन्तश्च हेरम्बः पातु चोर्द्ध्वतः ।
अधो गणाधिपः पातु सर्वपूज्यश्च सर्वतः ॥ १२॥ var गणाधिपोऽप्यधः
स्वप्ने जागरणे चैव पातु मे योगिनां गुरुः ॥ १३॥
इति ते कथितं वत्स ! सर्वमन्त्रौघविग्रहम् ।
संसारमोहनं नाम कवचं परमाद्भुतम् ॥ १४॥
श्रीकृष्णेन पुरा दत्तं गोलोके रासमण्डले ।
वृन्दावने विनीताय मह्यं दिनकरात्मज ॥ १५॥
मया दत्तन्ऽच तुभ्यन्ऽच यस्मै कस्मै न दास्यसि ।
परं वरं सर्वपूज्यं सर्वसङ्कटतारणम् ॥ १६॥
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत्तु यः ।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ १७॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ग्रहेन्द्रकवचस्यास्य कलां नार्हन्ति षोडशीम् ॥ १८॥
इदं कवचमज्न्ऽआत्वा यो भजेच्छङ्करात्मजम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ १९॥
इति ब्रह्मवैवर्ते गणपतिखण्डे संसारमोहनं नाम
गणेशकवचं सम्पूर्णम् ॥
- sanskritवरदगणेशकवचम्
- sanskritमुद्गलकृतं गणेशकवचम्
- sanskritश्रीगणेशकवचम्
- sanskritमुद्गलकृतं गणेशकवचम्
- sanskritउच्छिष्टगणेशकवचम्
- sanskritश्री गणपति कवचम्
- sanskritएकाक्षर गणपति कवचम्
- sanskritउच्छिष्ट गणेश कवचम्
- hindiगणेश कवचम्
- sanskritगणेश कवचम्
- marathiगणेश कवचम्
- kannadaಗಣಪತಿ ಕವಚಂ
- hindiगणपति कवच
- hindiहरिद्रा गणेश कवचम्
- teluguగణేష్ కవచం
Found a Mistake or Error? Report it Now