Saraswati Maa

श्रीसरस्वतीस्तोत्रं इन्द्रकृतम् सार्थम्

Sarasvatistotraindrarachitam Sanskrit Lyrics

Saraswati MaaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीसरस्वतीस्तोत्रं इन्द्र कृतम् सार्थम् ||

अथ श्रीसरस्वतीस्तोत्रम् ।
भृङ्गनीलनीलाञ्जनालका, पद्मरागगाङ्गेयमौलिका ।
पूर्णचन्द्रबिम्बोज्ज्वलानना, श्रीसरस्वती मे प्रसीदतु ॥ १॥

फुल्लनेत्रपङ्केरुहान्विता, रत्नकॢप्तताटङ्कभूषिता ।
चम्पकप्रसूनाभनासिका, श्रीसरस्वती मे प्रसीदतु ॥ २॥

दर्पणप्रभागण्डमण्डला, पल्लवाधरा दन्तकुट्मला ।
मन्दहासिनी कम्बुकन्धरा, श्रीसरस्वती मे प्रसीदतु ॥ ३॥

दीर्घबाहुका चातिकोमला, रत्नकञ्चुका पीवरस्तना ।
स्वर्णमौक्तिकाकर्णभूषणा, श्रीसरस्वती मे प्रसीदतु ॥ ४॥

मञ्जुभाषणा चावलित्रयी, सुन्दरोदरा निम्ननाभिका ।
लम्बितोदराधारमेखला, श्रीसरस्वती मे प्रसीदतु ॥ ५॥

सूक्ष्ममध्यमा भूनितम्बिनी, रत्नदन्तितुण्डोरुमण्डिता ।
ब्रह्मदण्डजानुद्वयान्विता, श्रीसरस्वती मे प्रसीदतु ॥ ६॥

मारतूणिकाकारजङ्घिका, रत्नकिङ्किणी पादनूपुरा ।
कूर्मपृष्ठदेशाङ्घ्रिपृष्ठका, श्रीसरस्वती मे प्रसीदतु ॥ ७॥

गूढगुल्फलावण्यरञ्जिता, चन्द्रिकांशुका श्वेतवर्णिनी ।
बिन्दुवासिनी बैन्दवप्रिया, श्रीसरस्वती मे प्रसीदतु ॥ ८॥

कालिकारमापार्श्वसेविता, वेदवेदिता भेदनाशिनी ।
निर्मलात्मिकाद्वैतरूपिणी, श्रीसरस्वती मे प्रसीदतु ॥ ९॥

वासरालया भूसुरार्चिता, गौतमीनदीतीरवासिनी ।
ब्राह्मणप्रियापारवैभवा, श्रीसरस्वती मे प्रसीदतु ॥ १०॥

इन्द्रेणैवं कृतं स्तोत्रं ये पठन्त्यनिशं तु ते ।
सरस्वतीप्रसादेन प्रपद्यन्तेऽष्टसिद्धिकाः ॥

॥ इति श्रीसरस्वतीस्तोत्रम् ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीसरस्वतीस्तोत्रं इन्द्रकृतम् सार्थम् PDF

श्रीसरस्वतीस्तोत्रं इन्द्रकृतम् सार्थम् PDF

Leave a Comment

Join WhatsApp Channel Download App