|| श्रीसरस्वतीस्तोत्रं इन्द्र कृतम् सार्थम् ||
अथ श्रीसरस्वतीस्तोत्रम् ।
भृङ्गनीलनीलाञ्जनालका, पद्मरागगाङ्गेयमौलिका ।
पूर्णचन्द्रबिम्बोज्ज्वलानना, श्रीसरस्वती मे प्रसीदतु ॥ १॥
फुल्लनेत्रपङ्केरुहान्विता, रत्नकॢप्तताटङ्कभूषिता ।
चम्पकप्रसूनाभनासिका, श्रीसरस्वती मे प्रसीदतु ॥ २॥
दर्पणप्रभागण्डमण्डला, पल्लवाधरा दन्तकुट्मला ।
मन्दहासिनी कम्बुकन्धरा, श्रीसरस्वती मे प्रसीदतु ॥ ३॥
दीर्घबाहुका चातिकोमला, रत्नकञ्चुका पीवरस्तना ।
स्वर्णमौक्तिकाकर्णभूषणा, श्रीसरस्वती मे प्रसीदतु ॥ ४॥
मञ्जुभाषणा चावलित्रयी, सुन्दरोदरा निम्ननाभिका ।
लम्बितोदराधारमेखला, श्रीसरस्वती मे प्रसीदतु ॥ ५॥
सूक्ष्ममध्यमा भूनितम्बिनी, रत्नदन्तितुण्डोरुमण्डिता ।
ब्रह्मदण्डजानुद्वयान्विता, श्रीसरस्वती मे प्रसीदतु ॥ ६॥
मारतूणिकाकारजङ्घिका, रत्नकिङ्किणी पादनूपुरा ।
कूर्मपृष्ठदेशाङ्घ्रिपृष्ठका, श्रीसरस्वती मे प्रसीदतु ॥ ७॥
गूढगुल्फलावण्यरञ्जिता, चन्द्रिकांशुका श्वेतवर्णिनी ।
बिन्दुवासिनी बैन्दवप्रिया, श्रीसरस्वती मे प्रसीदतु ॥ ८॥
कालिकारमापार्श्वसेविता, वेदवेदिता भेदनाशिनी ।
निर्मलात्मिकाद्वैतरूपिणी, श्रीसरस्वती मे प्रसीदतु ॥ ९॥
वासरालया भूसुरार्चिता, गौतमीनदीतीरवासिनी ।
ब्राह्मणप्रियापारवैभवा, श्रीसरस्वती मे प्रसीदतु ॥ १०॥
इन्द्रेणैवं कृतं स्तोत्रं ये पठन्त्यनिशं तु ते ।
सरस्वतीप्रसादेन प्रपद्यन्तेऽष्टसिद्धिकाः ॥
॥ इति श्रीसरस्वतीस्तोत्रम् ॥
Read in More Languages:- englishShri Saraswatyashtottarashata Namastotram
- sanskritश्रीसरस्वतीस्तोत्रं अगस्त्यमुनिप्रोक्तम्
- sanskritसरस्वत्यष्टोत्तरशत नामस्तोत्रम्
- hindiश्री नील सरस्वती स्तोत्रम्
- hindiनील सरस्वती स्तोत्रम् अर्थ सहित
- assameseশ্ৰী সৰস্ৱতী স্তোত্ৰম্
- bengaliশ্রী সরস্বতী স্তোত্রম্
- sanskritश्री सरस्वती स्तोत्रम्
- gujaratiશ્રી સરસ્વતી સ્તોત્રમ્
- odiaଶ୍ରୀ ସରସ୍ୱତୀ ସ୍ତୋତ୍ରମ୍
- punjabiਸ਼੍ਰੀ ਸਰਸ੍ਵਤੀ ਸ੍ਤੋਤ੍ਰਮ੍
- tamilஶ்ரீ ஸரஸ்வதீ ஸ்தோத்ரம்
- teluguశ్రీ సరస్వతీ స్తోత్రం
- kannadaಶ್ರೀ ಸರಸ್ವತೀ ಸ್ತೋತ್ರಂ
- malayalamശ്രീ സരസ്വതീ സ്തോത്രം
Found a Mistake or Error? Report it Now