Misc

श्री सौलभ्यचूडामणि स्तोत्रम्

Saulabhya Choodamani Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री सौलभ्यचूडामणि स्तोत्रम् ||

ब्रह्मोवाच ।
चक्राम्भोजे समासीनं चक्राद्यायुधधारिणम् ।
चक्ररूपं महाविष्णुं चक्रमन्त्रेण चिन्तयेत् ॥ १ ॥

सर्वावयवसम्पूर्णं भयस्यापि भयङ्करम् ।
उग्रं त्रिनेत्रं केशाग्निं ज्वालामालासमाकुलम् ॥ २ ॥

अप्रमेयमनिर्देश्यं ब्रह्माण्डव्याप्तविग्रहम् ।
अष्टायुधपरीवारं अष्टापदसमद्युतिम् ॥ ३ ॥

अष्टारचक्रमत्युग्रं संवर्ताग्निसमप्रभम् ।
दक्षिणैर्बाहुभिश्चक्रमुसलाङ्कुशपत्रिणः ॥ ४ ॥

दधानं वामतः शङ्खचापपाशगदाधरम् ।
रक्ताम्बरधरं देवं रक्तमाल्योपशोभितम् ॥ ५ ॥

रक्तचन्दनलिप्ताङ्गं रक्तवर्णमिवाम्बुदम् ।
श्रीवत्सकौस्तुभोरस्कं दीप्तकुण्डलधारिणम् ॥ ६ ॥

हारकेयूरकटकशृङ्खलाद्यैरलङ्कृतम् ।
दुष्टनिग्रहकर्तारं शिष्टानुग्रहकारिणम् ॥ ७ ॥

एवं सौदर्शनं नित्यं पुरुषं हृदि भावयेत् ।
सौलभ्यचूडामण्याख्यं मया भक्त्या समीरितम् ॥ ८ ॥

चूडायुक्तं त्रिसन्ध्यायां यः पठेत् स्तोत्रमुत्तमम् ।
भयं च न भवेत्तस्य दुरितं च कदाचन ॥ ९ ॥

जले वाऽपि स्थले वाऽपि चोरदुःखमहापदि ।
सङ्ग्रामे राजसंमर्दे शत्रुभिः परिपीडिते ॥ १० ॥

बन्धने निगले वाऽपि सङ्कटेऽपि महाभये ।
यः पठेत् परया भक्त्या स्तोत्रमेतज्जितेन्द्रियः ।
सर्वत्र च सुखी भूत्वा सर्वान् कामानवाप्नुयात् ॥ ११ ॥

इति श्री सौलभ्यचूडामणि स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री सौलभ्यचूडामणि स्तोत्रम् PDF

Download श्री सौलभ्यचूडामणि स्तोत्रम् PDF

श्री सौलभ्यचूडामणि स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App