|| श्रीशान्तादुर्गादेविप्रणतिस्तोत्रं ||
श्रीशान्तादुर्गा महामाये कैवल्यपुरवासिने ।
नमो भर्गेमहाकाली महिषासुरमर्दिने ॥
नमो गौरी जगन्माते रत्नमालाविभूषिते ।
नमो भवानि रुद्राणि विश्वरूपे सुकंधरे ॥
नमस्ते भगवान्माये जगद्रक्षणकारिणे ।
नमोऽस्तु पतितोद्धारे नानारूपधरे नमः ॥
नमो दाक्षायणी देवी भक्तारिष्टनिवारके ।
नमस्ते गिरिजे हेमी शिवरूपे महेश्वरी ॥
नमः कात्यायनी आर्ये अपर्णे सस्मितानने ।
नमः खड्गधरे माये दशाष्टकरधारिणे ॥
षड्गुणैश्वर्यसम्पन्ने नमः सुन्दररूपिणे ।
नवयौवनसंयुक्ते शाम्भवी शङ्करप्रिये ॥
गणनाथाम्बिके भर्गे कार्तविर्योद्भवे शिवे ।
कामारिइश-अर्धांगे भवरोगादिनाशिने ॥
नमः कौमार्यसम्पन्ने नीलकण्ठप्रिये नमः ।
निशाचरकुलध्वंसे भक्तकल्पलते नमः ॥
अर्कपुष्पप्रिये चण्डि ललितादेविरूपिणे ।
सहस्रशिरसे गौरी मोहिनी सुरपालके ॥
अहिंसाप्रियसंशुद्धे हिंसाकर्मनिवारके ।
वेदरूपिणी शास्त्राङ्गे शाक्तपाखाण्डदण्डके ॥
चद्रानने चारुगात्रे सिंहासनसुशोभिते ।
भद्रकाली विरूपाक्षे पातालपुरवासिने ॥
नमो दिव्ये महादेवी वाग्वरदे विलासिनी ।
विश्वात्मके विश्ववन्द्ये नानाभरणभूषिते ॥
जगदम्ब जगदम्ब गौडकुलप्रपालके ।
सारस्वतेऽस्मि त्वत्पुत्र नमामि पदपकञ्जे ॥
क्षमस्व अपराधोऽस्मि हीनदीनोऽस्मि अम्बिके ।
महामूढ महापापी महदज्ञानि पामर ॥
अतिक्रोधि सुदुष्टोऽस्मि महाचाण्डाळ पातकी ।
अघोररूपी कामोऽस्मि क्षमस्व जगदम्बिके ॥
श्रीशान्तादुर्गाचरणार्पणमस्तु ।
इति श्रीशान्तादुर्गादेविप्रणतिस्तोत्रं सम्पूर्णम् ।
Read in More Languages:- bengaliদুর্গা মানস পূজা ষ্টোরম
- malayalamദുർഗ്ഗ മാനസ് പൂജ സ്റ്റോരം
- odiaଦୁର୍ଗା ମାନସ ପୂଜା ଷ୍ଟୋଟ୍ରାମ
- punjabiਦੁਰਗਾ ਮਾਨਸ ਪੂਜਾ ਸਟੋਰਮ
- sanskritदुर्गा द्वात्रिंश नाम माला स्तोत्र लाभ सहित
- englishShri Durga Dwatrimsha Naam Mala Stotra
- sanskritश्री कृष्ण कृतं दुर्गा स्तोत्रम्
- sanskritआपदुन्मूलन दुर्गा स्तोत्रम्
- teluguశ్రీ దుర్గా ఆపదుద్ధారక స్తోత్రం
- teluguశ్రీ దుర్గా స్తోత్రం అర్జున కృతం
- teluguనవ దుర్గా స్తోత్రం
- tamilதுர்கா மானஸ் பூஜை ஸ்தோத்திரம்
- kannadaದುರ್ಗಾ ಮಾನಸ ಪೂಜಾ ಸ್ತೋತ್ರಮ್
- teluguDurga Manas Puja Stotram Telugu
- hindiनवदुर्गा स्तोत्रम्
Found a Mistake or Error? Report it Now
