Download HinduNidhi App
Share This

|| Doha ||

Karun vandana guru charan raj,
Hriday rakhī Shri Ram.
Mātṛ pitṛ charan naman karūn,
Prabhu kīrti karūn bakhān.

Tava kīrti ādi anant hai,
Viṣṇuavatār bhiṣak mahān.
Hṛday meṁ ākar virājīe,
Jay Dhanvantari Bhagwan.

|| Choupai ||

Jay Dhanvantari jay rogārī,
Sunlo Prabhu tum araj hamārī.

Tumhārī mahimā sab jan gāveṁ,
Sakal sādhujan hiy harṣāve.

Śāśvat hai āyurveda vijñānā,
Tumhārī kṛpā se sab jag jānā.

Kathā anokhī sunī prakāśā,
Vedoṁ meṁ jyū̃ likhī ṛṣi vyāsā.

Kupit bhayū tab ṛṣi Durvāsā,
Dīnhā sab devan ko śrāpā.

Śrī hīna bhaye sab tabahi,
Dar dar bhaṭke hue daridr hi.

Sakal milat gae Brahmā loka,
Brahma vilokat bhaye hũ asokā.

Param pitā ne yukti vicārī,
Sakal samīp gae Tripurārī.

Umāpati saṅg sakal padhāre,
Ramā pati ke charan pakāre.

Āpki māyā āp hī jāne,
Sakal baddhakar khade payāne.

Ik upāy hai āp hī bole,
Sakal auṣadha sindhu mẽ ghõle.

Kṣīra sindhu mẽ auṣadha ḍārī,
Tanik haṃse Prabhu līlā dhārī.

Mandarācal kī mathānī banāī,
Dānavo se aguvāī karāī.

Dev jano ko pīche lagāyā,
Tal pṛṣṭh ko svayaṁ hāth lagāyā.

Manthan huā bhayaṅkara bhārī,
Tab janme Prabhu līlādhārī.

Aṅśa avatār tab āp hī līnha,
Dhanvantari tehi nāmahi dīnha.

Saumya caturbhuja rūp banāyā,
Stavan sab devon ne gāyā.

Amṛt kalaś liye ek bhuja,
Āyurved auṣadha kar dūjā.

Janma kathā hai badi nirālī,
Sindhu mẽ upje ghr̥t jyõ mathānī.

Sakal devan ko dīnhī kānti,
Amar vaibhav se mitī aśānti.

Kalpavṛkṣa ke āp hai sahodar,
Jīv jantu ke āp hai sahachar.

Tumhārī kṛpā se ārogya pāvā,
Sudṛḍh vapu aru jñān baḍhāvā.

Dev bhiṣak Aśvinī Kumārā,
Stuti karat sab bhiṣak parivārā.

Dharma arth kām aru mokṣa,
Ārogya hai sarvottam śikṣā.

Tumhārī kṛpā se dhanv rājā,
Banā tapasvī nar bhū rājā.

Tanay ban dhanv ghar āye,
Abja rūp Dhanvantari kahalāye.

Sakal jñān Kauśika ṛṣi pāye,
Kauśika pautr Suśruta kahalāye.

Āṭha aṅga mẽ kiyā vibhājan,
Vividha rūp mẽ gāvẽ sajjana.

Atharva veda se vigraha kīnhā,
Āyurveda nām tehi dīnhā.

Kāya, bāla, graha, urdhvāṅga cikitsā,
Śalya, jarā, dṛṣṭra, vājī sā.

Mādhav nidān, Carak cikitsā,
Kaśyap bāla, Śalya Suśruta.

Jay aṣṭāṅga jay Carak saṁhitā,
Jay Mādhav jay Suśruta saṁhitā.

Āp hai sab rogo ke śatru,
Udar netr maṣṭika aru jatru.

Sakal auṣadha mẽ hai vyāpī,
Bhiṣak mitra ātura ke sāthī.

Viśvāmitra Brahma ṛṣi jñāna,
Sakal auṣadha jñāna bakhāni.

Bhāradvāja ṛṣi ne bhī gāyā,
Sakal jñāna śiṣyõ ko sunāyā.

Kāya cikitsā banī ek śākhā,
Jag mẽ phaharī śalya patākā.

Kauśika kul mẽ janmā dāsā,
Bhiṣakvara nām Veda prakāśā.

Dhanvantari kā likhā cālīsā,
Nitya gāve hove vājī sā.

Jo koī isko nitya dhyāve,
Bal vaibhav sampann tan pāve.

|| Doha ||

Roga śoka santāp haraṇ,
Amṛt kalaś liye hāth.
ādhi mad lobha moha,
Haraṇ karo bhiṣak nāth.

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Dhanvantari Chalisa PDF

Shri Dhanvantari Chalisa PDF

Leave a Comment