Download HinduNidhi App
Misc

श्री हलषष्ठी माता आरती

Shri Halshasthi Mata Aarti Hindi

MiscAarti (आरती संग्रह)हिन्दी
Share This

|| आरती ||

जय षष्ठी माते जय हलषष्ठी माते।
नीराजनममरैर्कृतमाधात्रे जाते॥
|| जय हल…||

करुणामयि गुणशीले तिथिशीलेऽभयदे।
वचसातीतमहिम्ने वात्सल्येऽऽनन्दे॥
|| जय हल…||

कंसभगिन्या पूज्ये चन्द्रललितसुतदे।
वंशकरे प्रभुरिवगुणयुक्तवत्सकप्रदे॥
|| जय हल…||

वैदर्भ्याऽपि सुपूज्ये नष्टपुत्रदात्रे।
श्रीखण्डप्रसवाङ्गे वरुणामोदकरे॥
|| जय हल…||

क्रीडनकेन भवाब्धे पूज्ये सौख्यवरे।
अम्बुयुक्तचीरैरजिरेऽजरवज्रकरे॥
|| जय हल…||

महिषीदुग्धप्रभाऽऽर्चे वरदे धर्मधरे।
कृष्णाग्रजगुणयुक्ते शुभ्रे कृष्णप्रिये॥
|| जय हल…||

वरुणेनादियुगेऽस्मिन् हरिश्चद्रकुलदे।
स्वानन्दे प्रामीत्योऋणत्रिशङ्कुजनने॥
|| जय हल…||

गायन्तीति मनुष्याः तीरे चाम्बुवरे।
काले दोषविमुक्ता वरुणानन्दमये॥
|| जय हल…||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री हलषष्ठी माता आरती PDF

श्री हलषष्ठी माता आरती PDF

Leave a Comment