Download HinduNidhi App
Hanuman Ji

श्री हनुमदष्टकम्

Shri Hanumadashtakam Sanskrit

Hanuman JiAshtakam (अष्टकम निधि)संस्कृत
Share This

|| श्री हनुमदष्टकम् ||

श्रीरघुराजपदाब्जनिकेतन
पंकजलोचन मंगलराशे
चंडमहाभुजदंड
सुरारिविखंडनपंडित पाहि दयालो।
पातकिनं च समुद्धर मां
महतां हि सतामपि मानमुदारं

पुत्रधनस्वजनात्मगृहादिषु
सक्तमतेरतिकिल्बिषमूर्तेः।
केनचिदप्यमलेन
पुराकृतपुण्यसुपुंजलवेन विभो वै
त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥

संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं
प्राप्य सुदुःखसहस्रभुजंगविषैकसमाकुलसर्वतनोर्मे।
घोरमहाकृपणापदमेव गतस्य
हरे पतितस्य भवाब्धौ
त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥

संसृतिसिंधुविशालकरालमहाबलकालझषग्रसनार्तं
व्यग्रसमग्रधियं कृपणं च
महामदनक्रसुचक्रहृतासुम्।
कालमहारसनोर्मिनिपीडितमुद्धर
दीनमनन्यगतिं मां

त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥
संसृतिघोरमहागहने चरतो
मणिरंजितपुण्यसुमूर्तेः
मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसंधेः।
मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथं चिदमेयं

त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥
संसृतिवृक्षमनेकशताघनिदानमनंतविकर्मसुशाखं
दुःखफलंकरणादिपलाशमनंगसुपुष्पमचिंत्यसुमूलम्
तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं

त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥
संसृतिपन्नगवक्त्रभयंकरदंष्ट्रमहाविषदग्धशरीरं
प्राणविनिर्गमभीतिसमा
कुलमंदमनाथमतीव विषण्णम्।
मोहमहाकुहरे पतितं
दययोद्धर मामजितेंद्रियकामं

त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥
इंद्रियनामकचोरगणैर्हृततत्त्वविवेकमहाधनराशिं
संसृतिजालनिपातितमेव
महाबलिभिश्च विखंडितकायम्।
त्वत्पदपद्ममनुत्तममाश्रितमाशु
कपीश्वर पाहि कृपालो

त्वां भजतो मम देहि दयाघन
हे हनुमन् स्वपदांबुजदास्यम्॥
ब्रह्ममरुद्गणरुद्रमहेंद्रकिरीटसुकोटिलसत्पदपीठं
दाशरथिं जपति क्षितिमंडल
एष निधाय सदैव हृदब्जे|
तस्य हनूमत एव शिवंकरमष्टकमेतदनिष्टहरं वै
यः सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम्॥

|| इति श्री मधुसूदनाश्रम शिष्याऽच्युतविरचितं श्रीमद्दनुमदष्टकम् ||

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री हनुमदष्टकम् PDF

श्री हनुमदष्टकम् PDF

Leave a Comment