श्री पंचरत्न गणपति स्तोत्र  PDF

श्री पंचरत्न गणपति स्तोत्र  PDF

Download PDF of Shri Panchratn Ganpati Stotram Hindi

Shri GaneshStotram (स्तोत्र संग्रह)हिन्दी

॥ स्तोत्र  ॥ मुदा करात्तमोदकं सदा विमुक्तिसाधकं, कलाधरावतंसकं विलासिलोकरञ्जकम्। अनायकैकनायकं विनाशितेभदैत्यकं, नताशुभाशुनाशकं नमामि तं विनायकम्॥ नतेतरातिभीकरं नवोदितार्कभास्वरं, नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्। सुरेश्वरं निधीवरं गजेश्वरं गणेश्वरं महेश्वर, तमाश्रये परात्परं निरन्तरम् ॥ समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं, दरेतरोदर वरं वरेभवक्त्रमक्षरम्। कृपाकरं क्षमाकरं मुदाकरं यशस्करं, नमस्करं नमस्कृतां नमस्करोमि भास्वरम्॥ अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं, पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्। प्रपञ्चनाशभीषणं धनंजयादिभूषणं, कपोलदानवारणं भजे पुराणवारणम्॥ नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मज- मचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्। हृदन्तरे निरन्तरं वसन्तमेव...

READ WITHOUT DOWNLOAD
श्री पंचरत्न गणपति स्तोत्र 
Share This
श्री पंचरत्न गणपति स्तोत्र  PDF
Download this PDF