Download HinduNidhi App
Misc

श्री रंगनाथ अष्टकम्

Shri Ranganatha Ashtakam Sanskrit

MiscAshtakam (अष्टकम निधि)संस्कृत
Share This

|| अष्टकम् ||

आनंदरूपे निजबोधरूपे
ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे।
शशाङ्रूपे रमणीयरूपे
श्रीरंगरूपे रमतां मनो मे ॥

कावेरीतिरे करुणाविलोले
मंदारमूले धृतचारुकेले।
दैत्यन्तकालेऽखिललोकलीले
श्रीराङ्गलीले रमतां मनो मे ॥

लक्ष्मीनिवासे जगतां निवासे
हृतपद्मवासे रविबिम्बवासे।
कृपानिवासे गुणवृन्दवासे
श्रीरंगवासे रमतां मनो मे ॥

ब्रह्मादिवन्द्ये जगदेकवन्द्ये
मुकुन्दवन्द्ये सुरनाथवन्द्ये।
व्यासादिवन्द्ये सनकादिवन्द्ये
श्रीराङ्गवन्द्ये रमतां मनो मे ॥

ब्रह्माधिराजे गरुड़ाधिराजे
वैकुंठराजे सुरराजराजे।
त्रैलोक्यराजेऽखिललोकराजे
श्रीरंगराजे रमतां मनो मे ॥

अमोघमुद्रे उत्तमनिद्रे
श्रीयोगनिद्रे सममुद्रनिद्रे।
श्रीतकभद्रे जगेक्निद्रे
श्रीरंगभद्रे रमतां मनो मे ॥

चित्रशायी भुजंगेन्द्रशायी
नन्दाङक्षायि कमलाङशायी।
क्षीरब्धिशयै वटपत्रशायी
श्रीरंगशायी रमतां मनो मे ॥

इदं हि रङ्गं त्यजतामिहाङ्गं
पुनर्ओन चाङ्गं यदि चाङ्गमेति।
पणौ रथाङ्गं चरणेऽम्बु गंगां
याने विहङ्गं शयने भुजङ्गम ॥

रङ्गनाथाष्टकम्पुण्यं प्रातरुत्थाय यः पठेत्।
सर्वान् कामानवाप्नोति रङ्गीसायुज्यमाप्नुयात् ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री रंगनाथ अष्टकम् PDF

श्री रंगनाथ अष्टकम् PDF

Leave a Comment