Download HinduNidhi App
Misc

Shri Subrahmanya Bhujanga Stotram

MiscStotram (स्तोत्र निधि)English
Share This

|| Shri Subrahmanya Bhujanga Stotram ||

Sadaa baalaruupaapi
Vighnaadrihantri
Mahaadantivaktraapi
Panchaasyamaanyaa |
Vidheendraadimrgyaa
Ganeshaabhidhaa me
Vidhattaam shriyam
Kaapi kalyaanamoortih ||

Na jaanaami shabdam
Na jaanaamichaartham
Na jaanaami padyam
Na jaanaami gadyam |
Chideka shadaasyaa
Hridi dyotate me
Mukhaannih sarante
Girashchaapi chitram ||

Mayuuradhiroodham
Mahaavaakyagoodham
Manohaarideham
Mahachchittageham |
Mahiidevadevam
Mahaavedabhaavam
Mahaadevabaalam
Bhaje lokapaalam ||

Yadaa sannidhaanam
Gataa maanavaa me
Bhavaambhodhipaaram
Gataaste tadaiva |
Iti vyanjayan
Sindhuteere ya aaste
Tameede pavitram
Paraashakti putram ||

Yathaabdhastarangaa
Layam yaanti tungaa-
Sthai vaapadah
Sannidhau sevataam me |
Itiivormipanga
Ktiirnrunaam darshayantam
Sadaa bhaavaye
Hritsaroje guham tam ||

Giraum mannivaase
Naraa yeadhiruudhaa-
Stadaa parvate
Raajate teadhiruudhaah |
Itiiva bruwan
Gandhashailaadhiruudhah sa
Devo mude me
Sadaa shanmukhoastu ||

Mahaambhodhiteere
Mahaapaapachore
Munindraanukoolae
Sugandhaakhyashailae |
Guhaayaam vasantam
Svabhaasaa lasantam
Janaartim harantam
Shrayaamo guham tam ||

Lasatvarnagehe
Nrunaam kaamadohe
Sumastomasanchan
Namaanikyamajnche |
Samudyatsahasraar
Katulyaprakaasham sadaa
Bhaavaye kaartikeyam suresham ||

Ranaddhamsake
Manjuleatyantashone
Manohaarilaavanya
PiiyUshapuurne |
Manahshhatpado me
Bhavatkleshataptah
Sadaa modataam
Skanda te paadapadme ||

Suvarnaabhadivya
Ambairbhaasamaanaam
Kvanatkinkiniime
Kalaashobhamaanaam |
Lasaddhemapatteana
Vidyotamaanaam katim
Bhaavaye skanda
Te deepyamaanaam ||

Pulindeshakanya
Aghanaabhogatung-
Sthanalinganasankt
Akaashamiiraraagam |
Namasyaamahaan
Taarakare tavorah
Svabhaktaavane
Sadaa saanuraagam ||

Vidhaukaiptadandaansa
ViliiLaadhritaandaan
Nirastebhashundaan
Dvishatkaladandaan |
Hatenndraarishan
Daanja gatraan sadaa
Te prachaandaansraye
Baahudandaan ||

Sadaa shaaradaah
Shanmrigaankaa yadi
Syuh samudyanta eva
Sthitaashchet samantaat |
Sadaa puurnabimbaah
Kalankaishcha hiinaa-
Stadaa tvanmukhaanaan
Bruve skanda saamyam ||

Sphuranmandaaha saih
Sahansaani chanch-
Katakshaavaliibhrn
Gasanghojjvalaani |
Sudhaasyaandibimba
AdharaanIshasuuno
Tavaalokaye shhanmu
Khaambhoruhaani ||

Vishaaleshu karnaant
Adiirgheshvajas tram
Dayaasayandishu dvaad
Ashasviikshaneshu |
Mayiishatkataakshash
Sakripaatitaashche-
Dbhavete dayaashiila
Kaa naama haanih ||

Sutaango(a)dbhavo
Measi jiivetI shaddhaa
Japannmantramiisho
Mudaa chighrate yaan |
JagadBhaarabhrdabhyo
Jagannaatha tebhyah
Kiritojjvalebhyo
Namo astakebhyah ||

Sphuradratnakayuu
Rahaaraabhiraama-
Shchalatkundalashii
lasadganddabhaagah |
Katau piitavaasaah
Kare chaaru shaktih
Purastaanmamaastaan
Puraares tanuujah ||

Ihaayaahi vatsaeti
Hastaanprasaarya
Hvayatyaa darach
Chhankare maaturankat |
Samutpatya taatan
Shrayantam kumaaram
Haraashlishtagaatram
Bhaje baalamuuritim ||

Kumaareshasuumo
Guha skanda senaa-
Pate shaktipaanae
Mayuuradhiroodha |
Pulindaatmajaakaanta
Bhaktaartihaarin
Prabho taarakare
Sadaa raksha maam tvam ||

Prashaantendriye nashta
Samjjne vicheshtae
Khaphodgaarivaktre
Bhayotkam-pigaatre |
Prayaanonmukhe mayyanaathe
Tadaanin drutam
Me dayaalo bhavaagre
Guham tvam ||

Kritaantasya duutaeshu
Chandaeshu kopaa-
Ddaha chChinddhi
Bhinddhiiti maam tarjayatsa ||

Mayuuram samaaruhya
Maa bhairiti tvam
Purah shaktipaani
Rmaayaahi shiighram ||

Pranamyaasakrita
Paadayostae patitvaa
Prasaadya prabho
PaarthayeaneKavaaram |
Na vaaktum kshamoham
Tadaanim kripaabhde
Na kaaryaantakaale
Manaagapyupekshaa ||

SahasraandBabhokta
Tvayaa shuuranaamaa
Hatstaarakah simha
Vaktrashcha daityah |
Mamaantarhridistham

Manahklesham ekan na
Hansi prabho kim
Karomi kva yaami ||

Aham sarvadaa
Duhkhabhaaraavasanno
Bhavaan deenabandhu
Stvadanyan na yaache |
Bhavadbhaktirodham
Sadaa klipta bhaadham
Mamaadhidan dUtam
Naashaayomaasutvam ||

Apasmaarakushta-
Kshayaarshahprameha-
Jvaranmaadigul
Maadirogaa mahaantah |
Pishaachaashcha
Sarve bhavatpatrabhuutim
Vilokyakshanaat
Tarakaare dravante ||

Drishti skandamuurtih
Shrutau skandakiirti-
Mukhe me pavitram
Sadaa taccharitram |
Kare tasya krityam
Vapustasya bhrityam
Guhe santa lean
Mamaashesha bhaavaah ||

Muniinaamutaho
Nrinaan bhaktibhaajaa-
Mabhishtapradaah
Santi sarvatra devaah |
Nrinaamantyajaanaami
Api svaarthadane
Guhaaddevamanyam
Na jaane na jaane ||

Kalatram sutaaban
Dhuvargah pasurvaa naro
Vaatha naari
Grihe ye madiiyaah |
Yajanto namantah
Stuvaanto bhavantam
Smarantashcha te
Santu sarve kumaara ||

Mrigaah pakshino
Dansakaayechadushtaa-
Stathaa vyadhyo
Baadhakaa ye madangae |
Bhavachchhakti tiikshnaa-
Ghrabhinnaah suduurae
Vinashyantu te
Chuurnitakrauncha shailae ||

Janitraa pitaa cha
Svaputraaparaadham
Sahete cha kim
Devasenaadhinatha |
Aham chaatibaalo
Bhavaan lokataatah
Kshamasvaaparaadham
Samastam mahesh ||

Namah kekine shaktayae
Chaapi tubhyam
Namashchaaga tubhyam
Namah kukkutaaya |
Namah sindhave
Sindhudeshaaya tubhyam
Punah skandamuurte
Namaste namoastu ||

Jayaanandabhoomajn
Jayaapaaradhaam-
Njayaamoghakiirte
Jayaanandamuurte |
Jayaananda sindho
Jayaasheshabandho jaya
Tvan pita muktidaaneshasuuno ||

Bhujangaakhya vrttena
Kriptam stavam yah
Pathetbhaktiyukto
Guham sampranamya |
Sa putraan kalatram
Dhanam diirghamayu-
Rlabhetskanda saayuj
Yamante narah sah ||

|| Shri Subrahmanya Bhujanga
Stotram Samaptam ||

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download Shri Subrahmanya Bhujanga Stotram PDF

Shri Subrahmanya Bhujanga Stotram PDF

Leave a Comment