Misc

श्रीश्रीनिवासस्तोत्रम्

Shrinivasapratahsmaranastotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीश्रीनिवासस्तोत्रम् ||

प्रातः स्मरामि रमया सह वेङ्कटेशं
मन्दस्मितं मुखसरोरुह-कान्तिरम्यम् ।
माणिक्य-कान्ति-विलसन्-मुकुटोर्ध्व-पुण्ड्रं
पद्माक्ष-लक्ष-मणि-कुण्डल-मण्डिताङ्गम् ॥ १॥

प्रातर्भजामि कर-रम्य-सु-शङ्खचक्रं
भक्ताभय-प्रद-कटिस्थल-दत्तपाणिम् ।
श्रीवत्स-कौस्तुभ-लसन्-मणिकाञ्चनाढ्यं
पीताम्बरं मदनकोटि-सुमोहनाङ्गम् ॥ २॥

प्रातर्नमामि परमात्म-पदारविन्दं
आनन्द-सान्द्र-निलयं मणिनूपुराढ्यम् ।
एतत्-समस्त-जगतामपि दर्शयन्तं
वैकुण्ठमत्र भजतां करपल्लवेन ॥ ३॥

व्यासराज-यतिप्रोक्तं श्लोकत्रयमिदं शुभम् ।
प्रातःकाले पठेद्यस्तु पापेभ्यो मुच्यते नरः ॥ ४॥

॥ इति श्रीव्यासराजयति-विरचितं श्रीनिवासस्तोत्रं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download श्रीश्रीनिवासस्तोत्रम् PDF

श्रीश्रीनिवासस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App