शुक्र कवचम् PDF

Download PDF of Shukra Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी

॥ शुक्र कवचम् ॥ ध्यानम् मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् । समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ ॥ अथ शुक्रकवचम् ॥ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः । वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः । नाभिं भृगुसुतः...

READ WITHOUT DOWNLOAD
शुक्र कवचम्
Share This
Download this PDF