Download HinduNidhi App
Sita Mata

श्री सीताष्टाक्षर स्तोत्रम्

Siteshtakshara Stotram Sanskrit

Sita MataStotram (स्तोत्र निधि)हिन्दी
Share This

॥ श्रीसीताष्टाक्षरस्तोत्रम् ॥

श्रीसीताराम चरणौ शरणं प्रपद्ये ।

अङ्गद उवाच –

लङ्काया हि प्रचण्डोग्रेर्यत्पाठाद् रक्षितोऽसि तत् ।
श्रीसीताष्टाक्षरस्तोत्रं वक्तुमर्हसि मारुते ॥ १॥

हनुमान उवाच –

रामभक्त महाभाग सन्मते वालिनन्दन ।
श्रीसीताष्टाक्षरस्तोत्रं सर्वभीतिहरं शृणु ॥ २॥

श्रीमद् रामप्रिया पुण्या श्रीमद् रामपरायणा ।
श्रीमद् रामादभिन्ना च श्रीसीता शरणं मम ॥ ३॥

शरणाश्रित रक्षित्री भास्करार्देविभासिता ।
आकार त्रय शिक्षित्री श्रीसीता शरणं मम ॥ ४॥

शक्तिदा शक्तिहीनानां भक्तिदा भक्तिकामिनाम् ।
मुक्तिदा मुक्तिकामानां श्रीसीता शरणं मम ॥ ५॥

ब्रह्माण्युमारमाराध्या ब्रह्मेशादि सुरस्तुता ।
वेदवेद्या गुणाम्भोधिः श्रीसीता शरणं मम ॥ ६॥

शुन्या हि निग्रहेण्यानुग्रहाब्धिः सुवत्सलाः ।
जननी सर्वलोकानां श्रीसीता शरणं मम ॥ ७॥

चिदचिदाभ्यां विशिष्टा च सच्चिदानन्दरूपिणी ।
कार्यकारणरूपा च श्रीसीता शरणं मम ॥ ८॥

विशोका दिव्यलोका च बिम्बी दिव्या च भूषणा ।
दिव्याम्बरा च दिव्यांगी श्रीसीता शरणं मम ॥ ९॥

भर्त्री च जगतः कर्त्री हर्त्री जनकनन्दिनी ।
जगद्धर्त्री जगद्योनीः श्रीसीता शरणं मम ॥

सर्वकर्मसमाराध्या सर्वकर्मफलप्रदा ।
सर्वेश्वरी च सर्वज्ञा श्रीसीता शरणं मम ॥ १०॥

नित्यमुक्तस्तुता स्तुत्या सेविता विमलादिभिः ।
अमोघपूजन स्तोत्रा श्रीसीता शरणं मम ॥

कल्पवल्ली हि दीनानां सर्वदारिद्र्यनाशिनी ।
भूमिजा शान्तिदा शान्ता श्रीसीता शरणं मम ॥ ११॥

आपदाहारिणी चाथकारिणी सर्वसम्पदाम् ।
भवाब्धितारिणी सेव्या श्रीसीता शरणं मम ॥ १२॥

वसिष्ठ उवाच –

पाठाद् हनुमता प्रोक्तं नित्य मुक्तन सदा (?) ।
श्रीसीताष्टाक्षरस्तोत्रं भुक्तिमुक्ति प्रदान् सदा ॥ १३॥

ॐ ह्रीं श्रीं सीतायै नमः ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री सीताष्टाक्षर स्तोत्रम् PDF

श्री सीताष्टाक्षर स्तोत्रम् PDF

Leave a Comment