Misc

सोमोत्पत्तिस्तोत्रम्

Somotpattistotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| सोमोत्पत्तिस्तोत्रम् ||

याजुर्वैदिकी पारमात्मिकोपनिषदन्तर्गतं
॥ हरिः ॐ ॥

ऋषय ऊचुः
कौतूहलं समुत्पन्नं देवता ऋषिभिः सह ।
संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ १॥

कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् ।
इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥ २॥

व्यास उवच
श‍ृण्वन्तु देवताः सर्वे यदर्थमिह आगताः ।
तमर्थं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ ३॥

अग्नौ हुतं च दत्तं च सर्वं सोमगतं भवेत् ।
तत्र सोमः समुत्पन्नः स्मितांशुहिमवर्षणः ॥ ४॥

अष्टाशीति सहस्राणि विस्तीर्णो योजनानि तु ।
प्रमाणं तत्र विज्ञेयं कलाः पञ्चदशैव तत् ॥ ५॥

षोडशी तु कलाप्यत्र इत्येकोऽपि विधिर्भवेत् ।
तं च सोमं पपुर्देवाः पर्यायेणानुपूर्बशः ॥ ६॥

प्रथमां पिबते वह्निः द्वितियां पिबते रविः ।
विश्वेदेवास्तृतीयां तु चतुर्थीं सलिलाधिपः ॥ ७॥

पञ्चमीं तु वषट्कारः षष्टीं पिबत वासवः ।
सप्तमीं ऋषयो दिव्याः अष्टमीमज एकपात् ॥ ८॥

नवमीं कृष्णपक्षस्य यमः प्राश्नाति वै कलाम् ।
दशमीं पिबते वायुः पिबत्येकादशीमुमा ॥ ९॥

द्वादशीं पितरः सर्वे सम्प्राश्नन्ति भागशः ।
त्रयोदशीं धनाध्यक्षः कुबेरः पिबते कलाम् ॥ १०॥

चतुर्दशीं पशुपतिः पञ्चदशीं प्रजापतिः ।
निष्पीत एककलाशेषः चन्द्रमा न प्रकाशते ॥ ११॥

कला षोडशकायां तु आपः प्रविशते सदा ।
अमायां तु सदा सोमः ओषधिः प्रतिपद्यते ॥ १२॥

तमोषधिगतं गावः पिबन्त्यम्बुगतं च यत् ।
यत्क्षीरममृतं भूत्वा मन्त्रपूतं द्विजातिभिः ॥ १३॥

हुतमग्निषु यज्ञेषु पुनराप्यायते शशी ।
दिने दिने कलावृद्धिः पौर्णिमास्यां तु पूर्णतः ॥ १४॥

नवो नवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रे ।
भागं देवेभ्यो विदधात्यायन् प्रचन्द्रमास्तगति दीर्घमायुः ॥ १५॥

त्रिमुहूर्तं वसेदर्के त्रिमुहूर्तं जले वसेत् ।
त्रिमुहूर्तं वसेद्गोषु त्रिमुहूर्तं वनस्पतौ ॥ १६॥

वनस्पतिगते सोमे यस्तु हिंस्याद्वनस्पतिम् ।
घोरायां ब्रूणहत्यायां युज्यते नात्र संशयः ॥ १७॥

वनस्पतिगते सोमे अनडुहो यस्तु वाहयेत् ।
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥ १८॥

वनस्पतिगते सोमे पन्थानं यस्तु कारयेत् ।
गावस्तस्य प्रणश्यन्ति चिरकालमुपस्थिताः ॥ १९॥

वनस्पतिगते सोमे स्त्रियं वा योऽधिगच्छति ।
स्वर्गस्थाः पितरस्तस्य च्यवन्ते नात्र सेशयः ॥ २०॥

वनस्पतिगते सोमे परान्नं यस्तु भुञ्जति ।
तस्य मासकृतो होमः दातारमधिगच्छति ॥ २१॥

वनस्पतिगते सोमे यः कुर्याद्दन्तधावनम् ।
चन्द्रमा भक्षितो येन पितृवंशस्य घातकः ॥ २२॥

सोमोत्पत्तिमिमां यस्तु श्राद्धकाले सदा पठेत् ।
तदन्नममृतं भूत्वा पितॄणां दत्तमक्षयम् ॥ २३॥

सोमोत्पत्तिमिमां यस्तु गुर्विणीं श्रावयेत्प्रियाम् ।
ऋषभं जनयेत्पुत्रं सर्वज्ञं वेदपारगम् ॥ २४॥

सोमोत्पत्तिमिमां यस्तु पर्वकाले सदा पठेत् ।
सर्वान् कामानवाप्नोति सोमलोकं स गच्छति ॥ २५॥

श्रीसोमलोकं स गच्छत्यों नम इति ॥

शुक्ले देवान्, पितॄन् कृष्णे, तर्पयत्यमृतेन च
यश्च राजा द्विजातीनां तस्मै सोमात्मने नमः ॥ २६॥

इति सोमोत्पत्तिः स्तोत्रं सम्पूर्णम् ।
॥ श्रीकृष्णार्पणमस्तु ॥

Found a Mistake or Error? Report it Now

Download सोमोत्पत्तिस्तोत्रम् PDF

सोमोत्पत्तिस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App