Sri Anantha Padmanabha Mangala Stotram PDF English
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ English
|| Sri Anantha Padmanabha Mangala Stotram || śriyaḥkāntāya kalyāṇanidhayē nidhayē:’rthinām | śrīśēṣaśāyinē anantapadmanābhāya maṅgalam || 1 || syānandūrapurībhāgyabhavyarūpāya viṣṇavē | ānandasindhavē anantapadmanābhāya maṅgalam || 2 || hēmakūṭavimānāntaḥ bhrājamānāya hāriṇē | harilakṣmīsamētāya padmanābhāya maṅgalam || 3 || śrīvaikuṇṭhaviraktāya śaṅkhatīrthāmbudhēḥ taṭē | ramayā ramamāṇāya padmanābhāya maṅgalam || 4 || aśēṣa cidacidvastuśēṣiṇē śēṣaśāyinē | aśēṣadāyinē anantapadmanābhāya maṅgalam ||...
READ WITHOUT DOWNLOADSri Anantha Padmanabha Mangala Stotram
READ
Sri Anantha Padmanabha Mangala Stotram
on HinduNidhi Android App