श्री बाला खड्गमाला स्तोत्रम् PDF संस्कृत
Download PDF of Sri Bala Khadgamala Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री बाला खड्गमाला स्तोत्रम् संस्कृत Lyrics
|| श्री बाला खड्गमाला स्तोत्रम् ||
ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः नमः बालात्रिपुरसुन्दर्यै हृदयदेवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि अस्त्रदेवि । दिव्यौघाख्यगुरुरूपिणि प्रकाशानन्दमयि परमेशानन्दमयि परशिवानन्दमयि कामेश्वरानन्दमयि मोक्षानन्दमयि कामानन्दमयि अमृतानन्दमयि । सिद्धौघाख्यगुरुरूपिणि ईशानमयि तत्पुरुषमयि अघोरमयि वामदेवमयि सद्योजातमयि । मानवौघाख्यगुरुरूपिणि गगनानन्दमयि विश्वानन्दमयि विमलानन्दमयि मदनानन्दमयि आत्मानन्दमयि प्रियानन्दमयि । गुरुचतुष्टयरूपिणि गुरुमयि परमगुरुमयि परात्परगुरुमयि परमेष्ठिगुरुमयि । सर्वज्ञे नित्यतृप्ते अनादिबोधे स्वतन्त्रे नित्यमलुप्ते रतिमयि प्रीतिमयि मनोभवामयि । सर्वसङ्क्षोभणबाणमयि सर्वविद्रावणबाणमयि सर्वाकर्षणबाणमयि वशीकरणबाणमयि उन्मादनबाणमयि । काममयि मन्मथमयि कन्दर्पमयि मकरध्वजमयि मनोभवमयि । सुभगामयि भगामयि भगसर्पिणीमयि भगमालामयि अनङ्गामयि अनङ्गकुसुमामयि अनङ्गमेखलामयि अनङ्गमदनामयि । ब्राह्मीमयि माहेश्वरीमयि कौमारीमयि वैष्णवीमयि वाराहीमयि इन्द्राणीमयि चामुण्डामयि महालक्ष्मीमयि । असिताङ्गमयि रुरुमयि चण्डमयि क्रोधमयि उन्मत्तमयि कपालमयि भीषणमयि संहारमयि । कामरूपपीठमयि मलयपीठमयि कुलनागगिरिपीठमयि कुलान्तकपीठमयि चौहारपीठमयि जालन्धरपीठमयि उड्यानपीठमयि देवीकोटपीठमयि । हेतुकमयि त्रिपुरान्तकमयि वेतालमयि अग्निजिह्वमयि कालान्तकमयि कपालमयि एकपादमयि भीमरूपमयि मलयमयि हाटकेश्वरमयि । इन्द्रमयि अग्निमयि यममयि निरृतमयि वरुणमयि वायुमयि कुबेरमयि ईशानमयि ब्रह्ममयि अनन्तमयि । वज्रमयि शक्तिमयि दण्डमयि खड्गमयि पाशमयि अङ्कुशमयि गदामयि त्रिशूलमयि पद्ममयि चक्रमयि । श्री श्री बालात्रिपुरसुन्दरि सर्वानन्दमयि नमस्ते नमस्ते नमस्ते स्वाहा सौः क्लीं ऐम् ।
इति श्री बाला खड्गमाला स्तोत्रम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री बाला खड्गमाला स्तोत्रम्
READ
श्री बाला खड्गमाला स्तोत्रम्
on HinduNidhi Android App