
श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम् PDF संस्कृत
Download PDF of Sri Batuka Bhairava Stavaraja Ashtottara Shatanama Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम् संस्कृत Lyrics
|| श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम् ||
कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
शङ्करं परिपप्रच्छ पार्वती परमेश्वरम् ॥ १
श्रीपार्वत्युवाच ।
भगवन् सर्वधर्मज्ञ सर्वशास्त्रागमादिषु ।
आपदुद्धारणं मन्त्रं सर्वसिद्धिप्रदं नृणाम् ॥ २
सर्वेषां चैव भूतानां हितार्थं वाञ्छितं मया ।
विशेषतस्तु राज्ञां वै शान्तिपुष्टिप्रसाधनम् ॥ ३
अङ्गन्यास करन्यास बीजन्यास समन्वितम् ।
वक्तुमर्हसि देवेश मम हर्षविवर्धनम् ॥ ४
श्रीभगवानुवाच ।
शृणु देवि महामन्त्रमापदुद्धारहेतुकम् ।
सर्वदुःखप्रशमनं सर्वशत्रुनिबर्हणम् ॥ ५
अपस्मारादिरोगाणां ज्वरादीनां विशेषतः ।
नाशनं स्मृतिमात्रेण मन्त्रराजमिमं प्रिये ॥ ६
ग्रहराजभयानां च नाशनं सुखवर्धनम् ।
स्नेहाद्वक्ष्यामि ते मन्त्रं सर्वसारमिमं प्रिये ॥ ७
सर्वकामार्थदं मन्त्रं राज्यभोगप्रदं नृणाम् ।
प्रणवं पूर्वमुच्चार्य देवी प्रणवमुद्धरेत् ॥ ८
बटुकायेति वै पश्चादापदुद्धारणाय च ।
कुरु द्वयं ततः पश्चाद्बटुकाय पुनः क्षिपेत् ॥ ९
देवी प्रणवमुद्धृत्य मन्त्रराजमिमं प्रिये ।
मन्त्रोद्धारमिमं देवि त्रैलोक्यस्यापि दुर्लभम् ॥ १०
अप्रकाश्यमिमं मन्त्रं सर्वशक्तिसमन्वितम् ।
स्मरणादेव मन्त्रस्य भूतप्रेतपिशाचकाः ॥ ११
विद्रवन्ति भयार्ता वै कालरुद्रादिव प्रजाः ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ १२
नाग्निचौरभयं वापि ग्रहराजभयं तथा ।
न च मारीभयं तस्य सर्वत्र सुखवान् भवेत् ॥ १३
आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिसम्पदः ।
भवन्ति सततं तस्य पुस्तकस्यापि पूजनात् ॥ १४
श्रीपार्वत्युवाच ।
य एष भैरवो नाम आपदुद्धारको मतः ।
त्वया च कथितो देव भैरवः कल्प उत्तमः ॥ १५
तस्य नामसहस्राणि अयुतान्यर्बुदानि च ।
सारमुद्धृत्य तेषां वै नामाष्टशतकं वद ॥ १६
श्रीभगवानुवाच ।
यस्तु सङ्कीर्तयेदेतत् सर्वदुष्टनिबर्हणम् ।
सर्वान् कामानवाप्नोति साधकः सिद्धिमेव च ॥ १७
शृणु देवि प्रवक्ष्यामि भैरवस्य महात्मनः ।
आपदुद्धारकस्येह नामाष्टशतमुत्तमम् ॥ १८
सर्वपापहरं पुण्यं सर्वापद्विनिवारकम् ।
सर्वकामार्थदं देवि साधकानां सुखावहम् ॥ १९
देहाङ्गन्यसनं चैव पूर्वं कुर्यात् समाहितः ।
भैरवं मूर्ध्नि विन्यस्य ललाटे भीमदर्शनम् ॥ २०
अक्ष्णोर्भूताश्रयं न्यस्य वदने तीक्ष्णदर्शनम् ।
क्षेत्रपं कर्णयोर्मध्ये क्षेत्रपालं हृदि न्यसेत् ॥ २१
क्षेत्राख्यं नाभिदेशे च कट्यां सर्वाघनाशनम् ।
त्रिनेत्रमूर्वोर्विन्यस्य जङ्घयो रक्तपाणिकम् ॥ २२
पादयोर्देवदेवेशं सर्वाङ्गे वटुकं न्यसेत् ।
एवं न्यासविधिं कृत्वा तदनन्तरमुत्तमम् ॥ २३
नामाष्टशतकस्यापि छन्दोऽनुष्टुबुदाहृतम् ।
बृहदारण्यको नाम ऋषिश्च परिकीर्तितः ॥ २४
देवता कथिता चेह सद्भिर्वटुकभैरवः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ २५
(अष्टोत्तरशतनाम स्तोत्रम्)
ओं भैरवो भूतनाथश्च भूतात्मा भूतभावनः ।
क्षेत्रदः क्षेत्रपालश्च क्षेत्रज्ञः क्षत्रियो विराट् ॥ २६
श्मशानवासी मांसाशी खर्पराशी मखान्तकृत् ।
रक्तपः प्राणपः सिद्धः सिद्धिदः सिद्धसेवितः ॥ २७
करालः कालशमनः कलाकाष्ठातनुः कविः ।
त्रिनेत्रो बहुनेत्रश्च तथा पिङ्गललोचनः ॥ २८
शूलपाणिः खड्गपाणिः कङ्काली धूम्रलोचनः ।
अभीरुर्भैरवो भीरुर्भूतपो योगिनीपतिः ॥ २९
धनदो धनहारी च धनपः प्रतिभाववान् ।
नागहारो नागकेशो व्योमकेशः कपालभृत् ॥ ३०
कालः कपालमाली च कमनीयः कलानिधिः ।
त्रिलोचनो ज्वलन्नेत्रस्त्रिशिखी च त्रिलोकपात् ॥ ३१
त्रिवृत्तनयनो डिम्भः शान्तः शान्तजनप्रियः ।
वटुको वटुकेशश्च खट्वाङ्गवरधारकः ॥ ३२
भूताध्यक्षः पशुपतिर्भिक्षुकः परिचारकः ।
धूर्तो दिगम्बरः सौरिर्हरिणः पाण्डुलोचनः ॥ ३३
प्रशान्तः शान्तिदः शुद्धः शङ्करप्रियबान्धवः ।
अष्टमूर्तिर्निधीशश्च ज्ञानचक्षुस्तमोमयः ॥ ३४
अष्टाधारः कलाधारः सर्पयुक्तः शशीशिखः ।
भूधरो भूधराधीशो भूपतिर्भूधरात्मकः ॥ ३५
कङ्कालधारी मुण्डी च व्यालयज्ञोपवीतवान् ।
जृम्भणो मोहनः स्तम्भी मारणः क्षोभणस्तथा ॥ ३६
शुद्धनीलाञ्जनप्रख्यदेहो मुण्डविभूषितः ।
बलिभुक् बलिभूतात्मा कामी कामपराक्रमः ॥ ३७
सर्वापत्तारको दुर्गो दुष्टभूतनिषेवितः ।
कामी कलानिधिः कान्तः कामिनीवशकृद्वशी ।
सर्वसिद्धिप्रदो वैद्यः प्रभविष्णुः प्रभाववान् ॥ ३८
(फलश्रुतिः)
अष्टोत्तरशतं नाम भैरवस्य महात्मनः ।
मया ते कथितं देवि रहस्यं सर्वकामिकम् ॥ ३९
य इदं पठति स्तोत्रम् नामाष्टशतमुत्तमम् ।
न तस्य दुरितं किञ्चन्न रोगेभ्यो भयं तथा ।
न शत्रुभ्यो भयं किञ्चित् प्राप्नोति मानवः क्वचित् ॥ ४०
पातकानां भयं नैव पठेत् स्तोत्रमनन्यधीः ।
मारीभये राजभये तथा चौराग्निजे भये ॥ ४१
औत्पातिके महाघोरे यथा दुःस्वप्नदर्शने ।
बन्धने च तथा घोरे पठेत् स्तोत्रम् समाहितः ॥ ४२
सर्वे प्रशमनं यान्ति भयाद्भैरवकीर्तनात् ।
एकादशसहस्रं तु पुरश्चरणमुच्यते ॥ ४३
त्रिसन्ध्यं यः पठेद्देवि संवत्सरमतन्द्रितः ।
स सिद्धिं प्राप्नुयादिष्टां दुर्लभमपि मानुषः ॥ ४४
षण्मासान् भूमिकामस्तु स जप्त्वा लभते महीम् ।
राजा शत्रुविनाशाय जपेन्मासाष्टकं पुनः ॥ ४५
रात्रौ वारत्रयं चैव नाशयत्येव शात्रवान् ।
जपेन्मासत्रयं रात्रौ राजानं वशमानयेत् ॥ ४६
धनार्थी च सुतार्थी च दारार्थी यस्तु मानवः ।
पठेद्वारत्रयं यद्वा वारमेकं तथा निशि ॥ ४७
धनं पुत्रांस्तथा दारान् प्राप्नुयान्नात्र संशयः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ ४८
भीतो भयात् प्रमुच्येत देवि सत्यं न संशयः ।
यान् यान् समी हते कामांस्तांस्तानाप्नोति निश्चितम् ।
अप्रकाश्यमिदं गुह्यं न देयं यस्य कस्यचित् ॥ ४९
सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिते ।
दद्यात् स्तोत्रमिदं पुण्यं सर्वकामफलप्रदम् ।
ध्यानम् वक्ष्यामि देवस्य यथा ध्यात्वा पठेन्नरः ॥ ५०
ओं शुद्धस्फटिकसङ्काशं सहस्रादित्यवर्चसम् ।
अष्टबाहुं त्रिनयनं चतुर्बाहुं द्विबाहुकम् ॥ ५१
भुजङ्गमेखलं देवमग्निवर्णशिरोरुहम् ।
दिगम्बरं कुमारीशं वटुकाख्यं महाबलम् ॥ ५२
खट्वाङ्गमसिपाशं च शूलं चैव तथा पुनः ।
डमरुं च कपालं च वरदं भुजगं तथा ॥ ५३
नीलजीमूतसङ्काशं नीलाञ्जनचयप्रभम् ।
दंष्ट्राकरालवदनं नूपुराङ्गदभूषितम् ॥ ५४
आत्मवर्णसमोपेतसारमेयसमन्वितम् ।
ध्यात्वा जपेत् सुसंहृष्टः सर्वान् कामानवाप्नुयात् ॥ ५५
एतच्छ्रुत्वा ततो देवी नामाष्टशतमुत्तमम् ।
भैरवाय प्रहृष्टाभूत् स्वयं चैव महेश्वरी ॥ ५६
इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरव स्तवराजः समाप्तः ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम्

READ
श्री बटुकभैरव स्तवराजः (अष्टोत्तरशतनाम स्तोत्रम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
