श्री भरत कवचम् PDF

Download PDF of Sri Bharata Kavacham Sanskrit

MiscKavach (कवच संग्रह)संस्कृत

|| श्री भरत कवचम् || अगस्त्य उवाच । अतः परं भरतस्य कवचं ते वदाम्यहम् । सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ १ ॥ कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् । श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ २ ॥ अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः श्रीभरतो देवता अनुष्टुप् छन्दः शङ्ख इति बीजं कैकेयीनन्दन...

READ WITHOUT DOWNLOAD
श्री भरत कवचम्
Share This
Download this PDF