श्री भास्कर सप्तकम् (सप्तसप्तिसप्तकम्) PDF

Download PDF of Sri Bhaskara Saptakam Sapta Sapti Saptaka Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत

|| श्री भास्कर सप्तकम् (सप्तसप्तिसप्तकम्) || ध्वान्तदन्तिकेसरी हिरण्यकान्तिभासुरः कोटिरश्मिभूषितस्तमोहरोऽमितद्युतिः । वासरेश्वरो दिवाकरः प्रभाकरः खगो भास्करः सदैव पातु मां विभावसू रविः ॥ १ ॥ यक्षसिद्धकिन्नरादिदेवयोनिसेवितं तापसैरृषीश्वरैश्च नित्यमेव वन्दितम् । तप्तकाञ्चनाभमर्कमादिदैवतं रविं विश्वचक्षुषं नमामि सादरं महाद्युतिम् ॥ २ ॥ भानुना वसुन्धरा पुरैव निर्मिता तथा भास्करेण तेजसा सदैव पालिता मही । भूर्विलीनतां प्रयाति काश्यपेयवर्चसा तं रवि भजाम्यहं सदैव...

READ WITHOUT DOWNLOAD
श्री भास्कर सप्तकम् (सप्तसप्तिसप्तकम्)
Share This
Download this PDF