Sri Chandramouleshwara Stotram PDF English
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ English
|| Sri Chandramouleshwara Stotram || ōṁkārajaparatānāmōṁkārārthaṁ mudā vivr̥ṇvānam | ōjaḥpradaṁ natēbhyastamahaṁ praṇamāmi candramaulīśam || 1 || namrasurāsuranikaraṁ nalināhaṅkārahāripadayugalam | namadiṣṭadānadhīraṁ satataṁ praṇamāmi candramaulīśam || 2 || mananādyatpadayōḥ khalu mahatīṁ siddhiṁ javātprapadyantē | mandētaralakṣmīpradamaniśaṁ praṇamāmi candramaulīśam || 3 || śitikaṇṭhamindudinakaraśucilōcanamambujākṣavidhisēvyam | natamatidānadhurīṇaṁ satataṁ praṇamāmi candramaulīśam || 4 || vācō vinivartantē yasmādaprāpya saha hr̥daivēti | gīyantē śrutitatibhistamahaṁ...
READ WITHOUT DOWNLOADSri Chandramouleshwara Stotram
READ
Sri Chandramouleshwara Stotram
on HinduNidhi Android App